Vachaspati Mishra and Tattvavaisharadi

Chapter 4

अथ कैवल्यपादः

जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥१॥

तत्त्व-वैशारदी : तद् एवं प्रथम-द्वितीय-तृतीय-पादैः समाध-तत्-साधन-तद्-विभूतयः प्राधान्येन व्युत्पादिताः । इतरत् तु प्रासङ्गिकम् औप्द्घातिकं चोक्तम् । इहेदानीं तद्-धेतुकं कैवल्यं व्युत्पादनीयम् । न चैतत् कैवल्य-भागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्त-करण-सुखाद्य्-आत्मक-शब्दाद्य्-उपमोक्तारम् आत्मानं च प्रसङ्ख्यान-परम-काष्ठां च विना व्युत्पाद्य शक्यं वक्तुमिति तद् एतत् सर्वम् अत्र पादे व्युत्पादनीयम् इतरच् च प्रसङ्गाद् उपोद्घाताद् वा ।

तत्रप्रथम-सिद्ध-चित्तेषु कैवल्य-भागीयं चित्तं निर्धारयितु-कामः पञ्चतयीं सिद्धिम् आह-जन्मौषधि-मन्त्र-तपः-समाधिजाः सिद्धयः ॥

व्याचष्टे-देहान्तरिता इति । स्वर्गोपभोग-भागीयात् कर्मणो मनुष्य-जातीयाचरितात् कुतश्च् इन् निमित्ताल् लब्ध-परिपाकात् क्वचिद् देव-निकाये जात-मात्रस्यैव दिव्य-देहान्तरिता सिद्धिर् अणिमाद्या भवतीति ।

औषधि-सिद्धिम् आह-असुर-भवनेषु इति । मनुष्यो हि कुतश्चिन् निमित्ताद् असुर-भवनम् उपसम्प्राप्तः कमनीयाभिर् असुर-कन्याभिर् उपनीतं रसायनम् उपयुज्य अजरामरणत्वम् अन्याश् च सिद्धीर् आसादयति । इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद् विन्ध्य-वासीति ।

मन्त्र-सिद्धिम् आह-मन्त्रैरिति । तपः-सिद्धिम् आह-तपसेति । सङ्कल्प-सिद्धिम् आह-काम-रूपी इति। यद् एव कामयतेऽणिमादिः तद् एक-पदेऽस्य भवतीति । यत्र कामयते श्रोतुं वा मन्तुं वा तत्रतद् एव शृणोति मनुते वेति । आदि-शब्दाद् दर्शनादयः संगृहीताइति । सिद्धान्तिजाः । समाधिजाः सिद्धयो व्याख्या अधस्तने पादे ॥१॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥

तत्त्व-वैशारदी : अथ चतसृषु सिद्धिष्व् औषधादि-साधनासु तेषाम् एव कायेन्द्रियाणां जात्य्-अन्तर-परिणतिर् इष्यते । सा पुनर् न तावद् उपादान-मात्रात् । न हि तावन्-मात्रम् उपादानं न्यूनाधिक-दिव्यादिव्य-भावेऽस्य भवति । नो खल्व् अविलक्षणं कारणं कार्य-वैलक्षण्यायालम् । मास्याकस्मिकत्वं भूद् इत्य् आशङ्क्य पूरयित्वा सूत्रं पठति-तत्र कायेन्द्रियाणाम् अन्य-जातीय-परिणतानां, जात्य्-अन्तर-परिणामः प्रकृत्यापूरात् । मनुष्य-जाति-परिणतानां कायेन्द्रियाणां यो देव-तिर्यग्-जाति-परिणामः, स खलु प्रकृत्यापूरात् ।

कायस्य हि प्रकृतिः पृथिव्य्-आदीनि भूतानि, इन्द्रियाणां च प्रकृतिर् अस्मिता, तद्-अवयवानुप्रवेश आपूरस् तस्माद् भवति । तद् इदम् आह-पूर्व-परिणामेति । ननु यद्य् आपूरेणानुग्रहः कस्मात् पुनर् असौ न सदातन इत्य् अत आह-धर्मादीति । तद् अनेन तस्यैवशरीरस्य बाल्य-कौमार-यौवन-वार्धकादीनि च न्यग्रोध-धानाया न्यग्रोध-तरुम् अभावश् च वह्नि-कणिकायास् तृण-राशि-निवेशिताया वा प्रोद्भव-ज्वाला-सहस्र-समालिङ्गित-गगन-मण्डलत्वं च व्याख्यातम् ॥२॥

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥

तत्त्व-वैशारदी : प्रकृत्यापूराद् इत्य् उक्तम् । तत्रेदं सन्दिह्यते-किम् आपूरः प्रकृतीनांस्वाभाविको धर्मादि-निमित्तो वेति ? किं प्राप्तम् ? सतीष्व् अपि प्रकृतिषु कदाचिद् आपूराद् धर्मादि-निमित्त-श्रवणाच् च तन्-निमित्त एवेति प्राप्तम् । एवं प्राप्त आह-निमित्तम् अप्रयोजकं प्रकृतीनां वरण-भेदस् तु ततः क्षेत्रिकवत् ॥

सत्यं धर्मादयो निमित्तं, न तु प्रयोजकाः, तेषाम् अपि प्रकृति-कार्यत्वात् । न च कार्यं कारणं प्रयोजयति, तस्य तद्-अधीनोत्पत्तितयाकारण-परतन्त्रत्वात् । स्वतन्त्रस्य च प्रयोजकत्वात् । न खलु कुलालम् अन्तरेण मृद्-दण्ड-चक्र-सलिलादय उत्पत्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते, किं तु स्वतन्त्रेण कुलालेन । न च पुरुषार्थोऽपि प्रवर्तकः, किं तु तद्-उद्देशेनेश्वरः । उद्देशता-मात्रेणपुरुषार्थः प्रवर्तक इत्य् उच्यते । उत्पत्सोस् त्व् अस्य पुरुषार्थस्याव्यक्तस्य स्थितिनां-कारणत्वं युक्तम् । न चैतावता धर्मादीनाम् अनिमित्तता । प्रतिबन्धापनयन-मात्रेण क्षेत्रिकवद् उपपत्तेः । ईश्वरस्यापिधर्माधिष्ठानार्थं प्रत्बन्धापनय एव व्यापारो वेदितव्यः । तद् एतन् निगद-व्याख्यातेन भाष्येणोक्तम् ॥३॥

निर्माणचित्तान्यस्मितामात्रात् ॥४॥

तत्त्व-वैशारदी : प्रकृत्यापूरेण सिद्धीः समर्थ्यं सिद्धि-विनिर्मित-नाना-काय-वर्ति-चित्तैकत्व-नानात्वे विचारयति-यदा त्विति । तत्र नाना-मनस्त्वे कायानां प्रति-चित्तम् अभिप्राय-भेदाद् एकाभिप्रायानुरोधश् च परस्पर-प्रतिसन्धानं च न स्यातां पुरुषान्तरवत् । तस्माद् एकम् एव चित्तं प्रदीपवद् विसारितया बहून् अपि निर्माण-कायान् व्याप्नोतीति प्राप्त आह-निर्माण-चित्तान्य् अस्मिता-मात्रात् ॥ यद् यावज् जीवच् छरीरं तत् सर्वम् एकैकासाधारण-चित्तान्वितं दृष्टम्, तथा च निर्माण-कायाइति सिद्धं, तेषाम् अपि प्रातिस्विकं मन इत्य् अभिप्रायेणाह-अस्मिता-मात्रमिति ॥४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

तत्त्व-वैशारदी : यद् उक्तम् अनेक-चित्तत्वे एकाभिप्रायानुरोधश् च प्रतिसन्धानं च न स्यातामिति सत्रोत्तरं सूत्रं-प्रवृत्ति-भेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ॥ अभविष्यद् एष दोषो यदि चित्तम् एकं नाना-काय-वर्ति मनो-नायकं न निरमास्यत, तन्-निर्माणे त्व् अदोषः । न चैकं गृहीत्वा कृतं प्रातिस्विकैर् मनोभिः कृतं वा नायक-निर्माणेन, निजस्यैव मनसो नायकत्वादिति वाच्यं, प्रमाण-सिद्धस्य नियोग-पर्यनुयोगानुपपत्तेरिति । अथ पुराणम् एतत्भवति-

एकस् तु प्रभु-शक्त्या वै बहुधा भवतीनांशरीरः ।

भूत्वा यस्मात् तु बहुधा भवत्य् एकः पुनस् तु सः ॥

तस्माच् च मनसो भेदा जायन्ते चैत एव हि ।

एकधा तद् द्विधा चैव त्रिधा च बहुधा पुनः ॥

योगीनांशरीरः शरीराणि करोति विकरोति च ।

प्राप्नुयाद् विषयान् कैश्चित् कैश्चिद् उग्रं तपश् चरेत् ।

संहरेच् च पुनस् तानि सूर्यो रश्मि-गमान् इव ॥इति ।

तद् एतेनाभिप्रायेणाह-बहूनां चित्तम् एकम् अनेकेषाम् ॥५॥

तत्र ध्यानजमनाशयम् ॥६॥

तत्त्व-वैशारदी : तद् एवम् उदितेषु पञ्चसु सिद्ध-चित्तेष्व् अपवर्ग-भागीयं चित्तं निर्धारयति-तत्र ध्यानजम् अनाशयम् ॥ आशेरत इत्य् आशयाः कर्म-वासनाः क्लेश-वासनाश् च । त एते न विद्यन्ते यस्मस् तद् अनाशयं चित्तम् अपवर्ग-भागीयं भवतीत्य् अर्थः । यतो रागादि-निबन्धना प्रवृत्तिर् नास्त्य् अतो नास्ति पुण्य-पापाभिसम्बन्धः ।

कस्मात् पुना रागादि-जनिता प्रवृत्तिर् नास्तीत्य् अत आह-क्षीण-क्लेशत्वादिति । ध्यानजस्यानाशयस्य मनोऽन्तरेभ्यो विशेषं दर्शयितुम् इतरेषाम् आशयवत्ताम् आह-इतरेषां त्विति ॥६॥

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥

तत्त्व-वैशारदी : तत्रैव च हेतु-परं सूत्रम् अवतारयति-यतैति । कर्माशुक्लाकृष्णं योगिनः त्रिविधम् इतरेषाम् ॥पदं स्थानम् । चतुर्षु समम् एता चतुष्पदा । यद् यावद् बहिः-साधन-साध्य तत्रसर्वत्रास्ति कस्य चित् पीडा । न हि ब्रीह्य्-आदि-साधनेऽपि कर्मणि पर-पीडा नास्ति, अवघातादि-समये पिपीलिकादि-वध-सम्भवात् । अन्ततो बीजादि-वधेन स्तम्भादि-भेदोत्पत्ति-प्रतिबन्धात् । अनुग्रहश् च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपः-स्वाध्याय-ध्यानवताम् असन्न्यासिनाम् । शुक्लत्वम् उपपादयति-सा हीति । अशुक्लाकृष्णा संन्यासिनाम् । संन्यासिनो दर्शयति-क्षीणेति । कर्म-संन्यासिनो हि न क्वचिद् बहिः-साधन-साध्ये कर्मणि प्रवृत्ताइति न चैषाम् अस्ति कृष्णः कर्माशयः । योगानुष्ठान-साध्य् अस्य कर्माशय-फलस्येश्वरे समर्पणान् न शुक्लः कर्माशयः । निरत्यय-फलो हि शुक्ल उच्यते । यस्य फलम् एव नास्ति, कुतस् तस्य निरत्यय-फलत्वम् इत्य् अर्थः । तद् एवं चतुष्टयीं कर्म-जातिम् उक्त्वा कतमा कस्येत्य् अवधारयति-तत्राशुक्लमिति ॥७॥

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥

तत्त्व-वैशारदी : कर्माशयं विविच्य क्लेशाशय-गतिम् आह-ततस् तद्-विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ॥ यज् जातीयस्य पुण्य-जातीयस्यापुण्य-जातीयस्य वाकर्मणो यो विपाको दिव्यो वा नारको वा जात्यायुर्-भोगस् तस्य विपाकस्यानुगुणाः । ता एवाह-या वासनाः कर्म-विपाकम् अनुशेरतेऽनुकुर्वन्ति । दिव्य-भोग-जनिता हि दिव्य-कर्म-विपाकानुगुणा वासनाः । न हि मनुष्य-भोग-वासनाभिव्यक्तो दिव्य-कर्म-फलोपभोग-सम्भवः । तस्मात् स्व-विपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीयैति भाष्यार्थः ॥८॥

जाति-देश-कालव्यवहितानामप्यानन्तर्य्यं, स्मृति-संस्कारयोरेकरूपत्वात् ॥९॥

तत्त्व-वैशारदी : स्याद् एतत् । मनुष्यस्य प्रायणानन्तरम् अधिगत-मार्जार-भावस्यानन्तरतया मनुष्य-वासआया एवाभिव्यक्त्या भवितव्यम् । न खल्व् अस्ति सम्भवो यद् अनन्तर-दिवसानुभूतं न स्मर्यते व्यवहित-दिवसानुभूतं च स्मर्यत इत्य् अत आह-जाति-देश-काल-व्यवहितानाम् अप्य् आनन्तर्यं, स्मृति-संस्कारयोर् एक-रूपत्वात् ॥

भवतु वृष-दंश-वासनाया जात्य्-आदि-व्यवाधः, तथापितस्याःफलत आनन्तर्यम् । वृष-दंश-विपाकेन कर्म्णा तस्या एव स्व-विपाकानुगुणाया अभिव्यक्तौ तत्-स्मरण-समुत्पादा इत्य् आह-वृष-दंश-विपाकोदयःिति । उदेत्य् अस्माद् इत्य् उदयः कर्माशयः । पुनश् च स्व-व्यञ्जकाञ्जन एवोदियात्, अभिव्यञ्ज्येत विपाकारम्भाभिमुखः क्रियेतेत्य् अर्थः । अभिसंस्कार-क्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्व-विपाकानुगुणा एव वासना गृहीत्वा व्यज्येतेत्य् अर्थः ।

आनन्तर्यम् एव फलतः कारण-द्वारम् उपपाद्य कार्य-द्वारम् उपपादयति-कुतश् च स्मृतीति । एक-रूपतया सादृश्यम् । तद् एवाह-यथाइति ।

नन्व् अनुभव-सरूपाश् चेत् संस्कारास् तथा सत्य् अनुभवा विशरारव इत्य् एतेऽपि विशरारवः कथं चिर-भाविनेऽनुभवाय कल्पेरन्न् इत्य् अत आह-ते च कर्म-वासनानुरूपाइति । यथापूर्वं स्थायि क्षणिक-कर्म-निमित्तम् अपि, एवं क्षणिक-कर्म-निमित्तोऽपि संस्कारः स्थायी । किञ्चिद् भेदाधिष्ठानं च सारूप्यम् । अन्यथाभेदे तत्त्वेन सादृश्यानुपपत्तेर् इत्य् अर्थः । सुगमम् अन्यत् ॥९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

तत्त्व-वैशारदी : स्याद् एतत् । व्यज्येरन् पूर्व-पूर्वतर-जन्माभिसंस्कृता वासना यदि पूर्व-पूर्वतर-जन्म-सद्-भावे प्रमाणं स्यात् । तद् एव तु नास्ति । न च जात-मात्रस्य जन्तोर् हर्ष-शोक-दर्शन-मात्रं प्रमाणं भवितुम् अर्हति,पद्मादि-सङ्कोच-विकास-वत् स्वाभाविकत्वेन तद्-उपपत्तेर् इत्य् अत आह-तासाम् अनादित्वं चाशिषो नित्यत्वात् ॥ तासां वासनानाम् अनादित्वं च, न केवलम् आनन्तर्यमिति चार्थःाशिषो नित्यत्वात् । आत्माशिषो वासनानाम् अनादित्वे नित्यत्वाव्यभिचारादिति ।

ननु स्वाभाविकत्वेनापु उपपत्तेर् असिद्धम् आशिषो नित्यत्वम् इत्य् अत आह-एयमिति । नास्तिकः पृच्छति-कस्मात् ? उत्तरं-जात-मात्रस्य जन्तोरिति । अत एवैतस्मिन् जन्मन्य् अनुभूत-मरण-धर्मकस्य मरणम् एव धर्मः, सोऽननुभूतो येन स यथोक्तस् तस्य मातरङ्कात् प्रस्खलतः कम्पमानस्य माङ्गल्य-चक्रादि-लाञ्छितं तद्-उरः-सूत्रम् अतिगाढ-पाणि-ग्राहम् अवलम्ब्यमानस्य बालकस्य कम्प-भेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस् तन्-निमित्तो मरण-त्रासः कथं भवेदिति ?

ननूक्त-स्वभावाद् इत्य् अत आह-न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते गृह्णाति स्वोत्पत्तौ । एतद् उक्तं भवति-बलकस्येदृशो दृश्यमानः कम्पो भय-निबन्धन ईदृश-कम्पत्वाद् अस्मद्-आदि-कम्पवत् । बालकस्य भयं द्वेष-दुःख-स्मृति-निमित्तं भयत्वा अस्मद्-आदि-भयवत् । आगामि-प्रत्यवायोत्प्रेक्षा-लक्षणं च भयं न दुःख-स्मृति-मात्राद् भवति, अपि तु यतो बिभेति, तस्य प्रत्यवाय-हेतु-भावम् अनुमाय-सम्प्रत्य् अपि प्रत्यवायं भ्यं च विदध्यादिति । तस्माद् यज् जातीयाद् अनुभूत-चराद् द्वेषानुषक्तं सर्वम् उपपादितं तस्य स्मरणात् तज्-जातीयस्यानुभूयमानस्य तद्-दुःख-हेतुत्वम् अनुमाय, ततो बिभेति । न च बालकेनास्मिन् जन्मनि स्खलनस्यान्यत्र दुःख-हेतुत्वम् अवगतम् । न च तादृशंदुःखम् उपलब्धम्तस्मात् प्राग्-भवीयोऽनुभवः परिशिष्यते । तच् चैतद् एवं पयोगम् आरोहति-जात-मात्रस्य बालस्य स्मृतिः पूर्वानुभव-निबन्धनास्मृतित्वाद् अस्मद्-आदि-स्मृतिवदिति । न च पद्म-सङ्कोच-विकासाव् अपि स्वाभाविकौ । न हि स्वाभाविकं कारणान्तरम् अपेक्षते, वह्नेर् औष्ण्यं प्रत्य् अपि कारणान्तरापेक्षाप्रसङ्गात् । तस्माद् आगन्तुकम् अरुणर-सम्पर्क-मात्रम् एव कमलिनी-विकास-कारणम् । सङ्कोच-कारणं च संस्कारः स्थिति-स्थापकैति । एवं स्मिताद्य्-अनुमित-हर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः । तद् आस्तां तावत् ।

प्रकृतम् अनुसंहरति-तस्मादिति। निमित्तं लब्ध-विपाक-कालं कर्म । प्रतिलम्भोऽभिव्यक्तिः ।

प्रसङ्गतश् चित्त-परिणाम-विप्रतिपत्तिं निराचिकीर्षुर् विप्रतिपत्तिम् आह-घट-प्रासाद- इति । देह-प्रदेश-वर्तिकार्य-दर्शनाद् देहाद् बहिः-सद्-भावे चित्तस्य न प्रमाणम् अस्ति । न चैतद् अणु-परिमाणं, दीर्घ-शष्कुली-भक्षणादाव् अपर्यायेण ज्ञान-पञ्चकानुत्पाद-प्रसङ्गात्१५४ । न चाननुभूयमान-क्रम-कल्पनायां प्रमाणम् अस्ति । न चैकम् अणु मनो नाना-देशैर् इन्द्रियैर् अपर्यायेण सम्बन्धुम् अर्हति । तत्-पारिशेष्यात् काय-परिमाणंचित्तं घट-प्रासाद-वर्ति-प्रदीपवत् । सङ्कोच-विकासौ पुत्तिका-हस्ति-देहयोर् उत्पयस्येते । शरीर-परिमाणम् एवाकारः परिमाणं यस्येत्य् अपरे प्रतिपन्नाः ।

नन्व् एवं कथम् अस्य क्षेत्र-बीज-संयोगः, न खल्व् एतद् अनाश्रवं मृत-शरीरान् मातृ-पितृ-देह-वर्तिनी लोहित-रेतसी प्राप्नोति, परतन्त्रत्वात् । न हि स्थाण्व्-आदिष्व् आगच्छत्सु तुच्छाया गच्छति । न चागच्छति पदे तद्-आश्रयं चित्तं गच्छति । तथा च न संसार स्याद् इत्य् अत आह-तथा चान्तराभावः संसारश् च युक्तैति । तथा च शरीर-परिमाणत्वे देहान्तर-प्राप्तये पूर्व-देह-त्यागो देहान्तर-प्राप्तिश् चान्तरास्यातिवाधिक-शरीर-संयोगाद् भवतः । तेन खल्व् अयं देहान्तरे सञ्चरेत् । तथा च पुराणं-अङ्गुष्ठ-मात्रं पुरुषं निश्चकर्ष यमो बलात्१५५ [म.भा. ३.२९७.२७] ।

तद् एतद् अमृष्यमाणः स्व-मतम् आह-वृत्तिर् एवास्य विभुनश् चित्तस्य सङ्कोच-विकाशिनीत्य् आचार्यःस्वयम्भूः प्रतिपेदे । इदम् अत्राकूतम्-यद्य् अनाश्रयं चित्तं न देहान्तर-सञ्चारि कथम् एतद्-आतिवादिकम् आश्रयते । तथापि देहान्तर-कल्पनायाम् अनवस्था । न चास्य देहान् निष्कर्षम् आतिवाहिकस्य सम्भवति, निष्कृष्टस्य चेतसस् तत्-सम्बन्धात् । अस्तु तर्हि सूक्ष्म-शरीरम् एवासर्गादाच् च प्रलयान् नियतं चित्तानाम् अधिष्ठानं षाट्कौशिक-शरीरम् अप्य् अवर्ति । तेन हि चित्तमा सत्य-लोकाद् आ चावीचेस् तत्र तत्र शरीरे सञ्चरति । निषकर्षश् चास्योपपन्नः षाट्कौशिकात् कायात् । तत्र हि तद्-अन्तराभावस् तस्य नियतत्वात् । न चास्यापि सद्-भावे प्रमाणम् अस्ति । न खल्व् एतद् अध्यक्ष-गोचरः । न च संसारोऽस्यानुमानं, आचार्य-मतेनाप्य् उपपत्तेः ।

आगमस् तु पुरुषस्य निष्कर्षम् आह । न च चित्तं वा सूक्ष्म-शरीरं वा पुरुषः, किं तु चिति-शक्तिर् अप्रतिसक्रमा । न चास्या निष्कर्षः संभवतीत्य् औपचारिको व्याख्येयः । तथा च चित्तेश् चित्तस्य च तत्र तत्र वृत्त्य्-अभाव एव निष्कर्षार्थः । यच् च शरीरीतिहास-पुराणेषु मरणानन्तरं प्रेत-शरीर-प्राप्तिस् तद्-विमोकश् च स-पिण्डी-करणादिभिर् इत्य् उक्तं तद् अनुजानीमः । आतिवाहिकत्वं तस्य न मृष्यामहे । न चात्रास्ति कश्चिद् आगमः । लब्ध-शरीर एव च यम-पुरुषैर् अपि पाश-बद्धो नीयते न त्व् आतिवाहिक-शरीरः । तस्माहङ्कारिकत्वाचेतसोऽहङ्कारस्यच गगन-मण्डलवत् त्रैलोक्य-व्यापित्वाद् विभुत्वं मनसः । एवं चेद् अस्य वृत्तिर् अत्र विभ्वीति सर्व-ज्ञ-तापात् तरितस्य यत उक्त-वृत्तिर् एवास्येति ।

स्याद् एतत् । चित्त-मात्राधीनाया वृत्तेः सङ्कोच-विकासौ कुतः कादाचित्काव् इत्य् अत आह-तच् च धर्मादि-निमित्तापेक्षम् । वृत्तौ निमित्तं विभजते-निमित्तं च इति । आदि-ग्रहणेनेन्द्रिय-धनादयो गृह्यन्ते । श्रद्धादीति । अत्रापि वीर्य-स्मृत्य्-आदयो गृह्यन्ते । आन्तरत्वे संमतिम् आचार्याणाम् आह-तथा चोक्तम् । विहारो व्यापारः । प्रकृष्टं शुक्लम् । तयोर् बाह्याभ्यन्तरयोर् मध्ये । ज्ञान-वैराग्येतज्-जनितौ धर्मौ केन बाह्य-साध्येन धर्मेणातिशय्येते अभिभूयेते ? ज्ञान-वैराग्यजौ एव धर्मौ तम् अभिभवतः, बीजम् आबाद् अपनयत इत्य् अर्थः । अत्रैअ सुप्रसिद्धम् उदाहरणम् आह-

ददण्डकारण्यमिति॥१०॥

हेतु-फलाश्रयालम्बनैः सङगृहीतत्वाद् एषामभावे तदभावः ॥११॥

तत्त्व-वैशारदी : थैताश् चित्त-वृत्तयो वासनाश् चानादयश् चेत् कथम् आसाम् उच्छेदः ? न खलु चिति-शक्तिर् अनादिर् उच्छिद्यत इत्य् अत आह-हेतु-फलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तद्-अभावः ॥

अनादेर् अपि समुच्छेदो दृष्टः । तद् यथानागतत्वस्येति स्वयभिचारत्वाद् असाधनम् । चिति-शक्तिस् तु विनाश-कारणाभावान् न विनश्यति, न त्व् अनादित्वात् । उक्तं च वासनानाम् अनादीनाम् अपि समुच्छेदे कारणं सूत्रेणेति । अनुग्रहोपघाताव् अपि धर्माधर्मादि-निमित्तम् उपलक्षयतः । तेन सुरापानादयोऽपि संगृहीता भवन्ति ।

नेत्री नायिका । अत्रैव हेतुम् आह-मूलमिति । प्रत्युप्तन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः । अत्रैव हेतुम् आहन हीति । यद् अभिमुखी-भूतं वस्तु कामिनी-सम्पर्कादि । व्यापकाभावे व्याप्यस्याभावैति सूत्रार्थः ॥११॥

अतीतानागतं स्वरूपतोऽस्त्यव्वभेदाद् धर्माणाम् ॥१२॥

तत्त्व-वैशारदी : उत्तरं सूत्रम् अवतारयितुं शङ्कते-नास्तीति । असतैति तु सम्पातायातं निदर्शनाय वा । अतीतानागतं स्वरूपतोऽस्त्य् अध्व-भेदाद् धर्माणाम् ॥ नासताम् उत्पादो न सतां विनाशः । किं तु सताम् एव धर्माणाम् अध्व-भेद-परिणाम एवोदयव्ययाविति सूत्रार्थः ।

अनुभूता प्राप्ता येन व्यक्तिस् तत् तथा, सम्प्रति व्यक्तिर् नास्तीति यावत् । इतश् च त्रैकाल्येऽपि धर्मः सन्न् इत्य् आह-यदि चेति । न ह्य् असज् ज्ञान-विषयः सम्भवतीति निरूपाख्यत्वात् । विषयावभासं हि विज्ञानं नासति विषये भवति । त्रैकाल्य-विषयं च विज्ञानं योगिनाम् अस्मद्-आदीनां च व्ज्ञानम् असति विषये नोत्पन्नं स्यात् । उत्पद्यते च । तस्माद् अतातानागते सान्य-रूपेण समनुगते स्तैति । एवम् अनुभवतो ज्ञानं विषय-सत्त्वे हेतुर् उक्तम् । उद्देश्यत्वाद् अप्य् अनागतस्य विषयत्वेन सत्त्वम् एवेत्य् आह-किं च भोग-भागीयस्येति । कुशलो निपुणः । अनुष्ठेयेऽपि च यद् यन् निमित्तं तत् सर्वं नैमित्तिके सत्य् एव विशेषम् आधत्ते । यथा अवेदाध्यायादयः । न खल्व् एते काण्डलावादयोऽसन्तम् उत्पादयन्ति । सत एव तु तत्-प्राप्ति-विकारो कुर्वन्ति । एवं कुलालादयोऽपि सत एव घटस्य वर्तमानी-भाव-हेतव इत्य् आह-सतश् चेति ।

यदि तु वर्तमानत्वाभावाद् अतीतानागतयोर् असत्त्वं हन्त भो वर्तमानस्याप्य् अभावोऽतीतानागतत्वाभावात्, अध्व-धर्म्य-विशिष्टतया तु सत्त्वं त्रयाणाम् अप्य् अविशिष्टम् इत्य् अभिप्रायेणाह-धर्मी चेति । प्रत्येकम् अवस्थानं प्रत्यवस्थितिरिति । द्रव्यतैति द्रव्ये धर्मिणि । सार्व-विभक्तिकस् तसिः । यद्य् अतीतानागतावतीतानागतत्वेन स्तस् तर्हि वर्तमान-समये तत्त्वाभावान् न स्याताम् इत्य् अत आह-एकस्य चेति । प्रकृतम् उपसंहरति-इति नाभूत्वा भावैति ॥१२॥

ते व्यक्त-सूक्ष्मा गुणात्मानः ॥१३॥

तत्त्व-वैशारदी : स्याद् एतत्, अयं तु नाना-प्रकारो धर्मिधर्मावस्था-परिणाम-रूपो विश्व-भेद-प्रपञ्चो न प्रधानाद् एकस्माद् भवितुम् अर्हति, न ह्य् अविलक्षणात् कारणात् कार्य-भेद-सम्भव इत्य् अत आह-ते व्यक्त-सूक्ष्मा गुणात्मानः ॥

ते त्र्य्-अध्वनो धर्मा व्यकाश् च सूक्ष्माश् च गुणात्मानो न त्रैगुण्यातिरिक्तम् एषाम् अस्ति कारणम्, वैचित्र्यं तु तद्-आहैतानादि-क्लेश-वासनानुगताद् वैचित्र्यात् । यथोक्तं वायु-पुराणे-वैश्वरूप्यात् प्रधानस्य परिणामोऽयम् अद्भुतःिति ।

व्यक्तानां पृथिव्य्-आदीनाम् एकादशेन्द्रियाणां च वर्तमानानाम् अतीतानागतत्वं षड् अविशेषा यथा-योगं भवन्ति । सम्प्रति विश्वस्य नित्यानित्य-रूपे विभजन् नित्य-रूपम् आह-सर्वम् इदमितिदृश्यमानम् । संनिवेशः संस्थान-भेदवान् परिणाम इत्य् अर्थः । अत्रैव षष्टि-तन्त्र-शास्त्रस्यानुशिष्टिः । मायेव न तु माया । सुतुच्छकं विनाशि । यथा हि मायाह्नायैवान्यथाभवत्य् एवं विकारा अप्य् आविर्भाव-तिरोभाव-धर्माणः प्रतिक्षणम् अन्यथा । प्रकृतिर् नित्यतयामाया-विधर्मिणी परमार्थेति ॥१३॥

परिणामैकत्वाद् वस्तुतत्त्वम् ॥१४॥

तत्त्व-वैशारदी : भवतु त्रैगुण्यस्येत्थं परिणाम-वैचित्र्यं, एकस् तु परिणामः पृथिवीति वा । तोयमिति वा कुतः ? नानात्मन एकत्व-विरोधाद् इत्य् आशङ्क्य सूत्रम् अवतारयति-यदा तु सर्वे गुणाइति ।

परिणामैकत्वाद् वस्तु-तत्त्वम् ॥ बहूनाम् अप्य् एकः परिणामो दृष्टः । तद् यथा गवाश्व-महिष-मातङ्गानां रुम-निक्षिप्तानाम् एको लवणत्व-जातीय-लक्षणः परिणामो वर्ति-तैलानलानां च प्रदीपैति । एवं बहुत्वेऽपिगुणानां परिणामैकत्वम् । ततस् तन्-मात्र-भूत-भौतिकानां प्रत्येकं तत्त्वम् एकत्वम् । ग्रहणात्मकानां सत्त्व-प्रधानतयाप्रकाशात्मनाम् अहङ्कारावान्तर-कार्याणां करण-भावेनैकः परिणामः श्रोत्रम् इन्द्रियम् । तेषाम् एव गुणानां तमः-प्रधानतया जडत्वेन ग्राह्यात्मकानांशब्द-तन्मात्र-भावेनैकः परिणामः शब्दो विषयः । शब्दैतिशब्द-तन्मात्रम् विषयैति जडत्वम् आह, न तु तन्मात्रस्य श्रोत्र-विषयत्व-सम्भवैति । शेषं सुगमम् ।

अत् ह विज्ञान-वादिनं वेनाशिकम् उत्थापयति-नास्त्य् अर्थो विज्ञान-विसहचरःिति । यदि हि भूत-भौतिकानि विज्ञान-मात्राद् भिन्नानि भवेयुस् ततस् तद्-उत्पत्ति-कारणम् ईदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः । तत् कथं प्रधान-कल्पनम् ? कथं च ग्रहणानाम् इन्द्रियाणाम् अहङ्कार-विकाराणां कल्पनेति ? तथा हि-जडस्यार्थस्य स्वयम् अप्रकाशत्वान् नास्त्य् अर्थो विज्ञान-विसहचरः । साहचर्यं सम्बन्धः, तद्-अभावो विसहचरत्वम् । विर् अभावार्थः । विज्ञानासम्बन्धी नास्तीति व्यवहार-योग्य इत्य् अर्थः । अस्ति तु ज्ञानम् अर्थ-विसहचरम् । तस्य स्वयं-प्रकाशत्वेन स्व-गोचरास्तिता-व्यवहारे कर्तव्ये जडम् अर्थं प्रत्यपेक्षाभावात् । तद् अनेन वेद्यत्व-सहोपलम्भ-नियमौ सूचितौ विज्ञान-वादिना ।

तौ चैवं प्रयोगम् आरोहतः-यद् वेद्यतेयेन वेदनेन तत्त्वतो न भिद्यते, यथा ज्ञानस्यात्मा । वेद्यन्ते च भूत-भौतिकानीति विरुद्ध-व्याप्तोपलब्धिः । निषेध्य-भेद-विरुद्धेन व्याप्तं वेद्यत्वंदृश्यमानं स्व-व्यापकम् अभेदम् उपस्थापयत् तद्-विरुद्धं भेदं प्रतिक्षिपतीति । तथा यद् येन नियत-सहोपलम्भं तत् ततो न भिद्यते । यथैकस्माच् चन्द्राद् द्वितीयश् चन्द्रः । नियत-सहोपलम्भश् चार्थो ज्ञानेनेति व्यापक-विरुद्धोपलब्धिः । निषेध्य-भेद-व्यापकानियम-विरुद्धो नियमोऽनियमं निवर्तयंस् तद्-व्याप्तं भेदं प्रतिक्षिपतीति ।

स्याद् एतत् । अर्थश् चेन् न भिन्नो ज्ञानात्मकं भिन्नवत् प्रतिभासत इत्य् अत आह-कल्पितमिति । यथाहुर् वैनाशिकाः-

सहोपलम्भ-नियमाद् अभेदो नील-तद्-धियोः ।

भेदश् च भ्रान्ति-विज्ञानैर् दृश्येतेन्दाव् इवोदये ॥१५७ इति ।

कल्पितत्वं विशदयति-ज्ञान-परिकल्पनेति । निराकरोति-तैति । ते कथं श्रद्धेय-वचनाः स्युरिति सम्बन्धः । प्रतिज्ञानम् उपस्थितं प्रत्युपस्थितम् । कथम् ? तथेति । यथा यथावभासत इदं-कारास्पदत्वेन तथातथा स्वयम् उपस्थितं न तु कल्पनोपकल्पितं विज्ञान-विषयतापन्नम् । स्व-माहात्म्येनेति विज्ञान-कारणत्वम् अर्थस्य दर्शयति । यस्माद् अर्थेन स्वकीया ग्राह्य-शक्त्या विज्ञानम् अजनि तस्माद् अर्थस्य ग्राहकम् । तद् एवं भूतं वस्तु कथम् अप्रमाणात्मकेन विकल्प-विज्ञान-बलेनेति । विकल्पस्याप्रामाणिकत्वात् तद्-बलस्यापि तद्-आत्मनोऽप्रमाणात्मकत्वम् । तेन वस्तु-स्वरूप-मृत्-सृज्योपप्लुतं कृत्वा । उपगृह्येति काचित्कः पाठः । तत्रापि स एवार्थः ।

तद् एवापलपन्तः श्रद्धातव्य-वचनाः स्युरिति । इदम् अत्राकूतम्-सहोपलम्भ-नियमश् च वेद्यत्वं च हेतू सन्दिग्ध-व्यतिरेकतयानैकान्तिकौ । तथा हि-ज्ञानाकारस्य भूत-भौतिकादेर् यद् एतद् बाह्यत्वं स्थूलत्वं च भासेते, न ते ज्ञाने सम्भवतः । तथा हि-नाना-देश-व्याइन्ता स्थौल्यम् विच्छिन्न-देशता च बाह्यत्वम् । न चैक-विज्ञानस्य नाना-देश-व्यापिता विच्छिन्न-देशता चोपपद्यते, तद्-देशत्वा-तद्-देशत्व-लक्षण-विरुद्ध-धर्म-संसर्गस्य इकत्रासम्भवात् । सम्भवे वा त्रैलोक्यस्य इकत्व-प्रसङ्गात् ।

अत एवास्तु विज्ञान-भेदैति चेत् ? हन्त भोः ! परम-सूक्ष्म-गोचराणां प्रत्ययानां परस्पर-वार्तानभिज्ञानां स्व-गोचर-मात्र-जागरूकाणां कुतस्त्योऽयं स्थूलावभासः ? न च विकल्प-गोचरोऽभिलापः, संसर्गाभावाद् विशद-प्रतिभासत्वाच् च । न च स्थूलम् आलोचितं यतस् तद्-उपाधिकस्य विशदताभवेत् पृष्ठ-भाविनः । न चाविकल्पवद् विकल्पोऽपि स्वाकार-मात्र-गोचरः, तस्य चास्थूलत्वान् न स्थूल-गोचरो भवितुम् अर्हति । तस्माद् बाह्ये च प्रत्यये स्थूलस्य बाह्य् अस्य चासम्भवाद् अलीकम् एव तद् आस्थातव्यम् ।

न चालीकं विज्ञानाद् अभिन्नम् । विज्ञानस्य तद्वत् तुच्छत्व-प्रसङ्गात् । तथा च वेद्यत्वस्याभेद-व्याप्यत्वाभावात् कुतो भेद-प्रतिपक्षतम् । सहोपलम्भ-नियमश् च सद्-असतोर् इव विज्ञानस्य उल्पयोः सतोर् अपि स्वभावाद् वा कुतश्चित् प्रतिबन्धाद् वोपपत्स्यते । तस्माद् अनैकान्तिकत्वाद् एतौ हेत्व्-आभासौ विकल्प-मात्रम् एव बाह्याभावे प्रसुवाते ।

न च प्रत्यक्ष-माहात्म्यं विकल्प-मात्रेणापोह्यते । तस्मात् साधूक्तं कथम् अप्रमाणात्मकेन विकल्प-ज्ञान-बलेनेति । एतेन प्रत्ययत्वम् अपि स्वप्नादि-प्रत्यय-दृष्टान्तेन निरालम्बनत्व-साधनम् अपास्तम् । प्रमेय-विकल्पस् त्व् अवयवि-व्यवस्थापनेन प्रयुक्तः । विस्तरस् तु न्याय-कणिकायाम् अनुसरणीयैति तद् इह कृतं विस्तरेणेति ॥१४॥

वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥१५॥

तत्त्व-वैशारदी : तद् एवम् उत्सूत्रं भाष्यकृद् विज्ञानातिरिक्त-स्थापने युक्तिम् उक्त्वा सौत्रीं युक्तिम् अवतारयति-कुतश् चैतदिति । वस्तु-साम्ये चित्त-भेदात् तयोर् विभक्तः पन्थाः ॥

यन् नानात्वे यस्य इकत्वं तत् ततोऽत्यन्तं भिद्यते । यथा चैत्रस्य ज्ञानम् एकं भिन्नेभ्यो देवदत्त-विष्णुमित्र-प्रत्ययेभ्यो भिद्यते । ज्ञान-नानात्वेऽपि चार्थो न भिद्यतैति भवति विज्ञानेभ्योऽन्यः । अभेदश् चार्थस्य ज्ञान-भेदेऽपि प्रमातॄणां परस्पर-प्रतिसन्धानाद् अवसीयते । अस्ति हि रक्त-द्विष्ट-विमूढ-मध्यस्थानाम् एकस्यां योष् इति प्रतीयमानायां प्रतिसन्धानं या त्वया दृश्यते सैव मयापीति । तस्माद् वस्तु-साम्ये चित्त-भेदाज् ज्ञान-भेदात् तयोर् अर्थ-ज्ञानयोर् विभक्तः पन्थाः स्वरूप-भेदोपायः । सुख-ज्ञानं कान्तायां कान्तस्य , सपत्नीनां दुःख-ज्ञानं, चैत्रस्य तु ताम् ऐन्दतो मूढ-ज्ञानम् विषादः ।

स्याद् एतत्, य एकस्य चित्तेन परिकल्पितः कामिनी-लक्षणोऽर्थस् तेनैवान्येषाम् अपि चित्तम् उपरज्यतैति साधारणम् उपपद्यत इत्य् अत आह-न चान्येति । तथा सत्य् एकस्मिन् नील-ज्ञानवति सर्व एव नील-ज्ञानवन्तः स्युरिति ।

नन्व् अर्थ-वादिनाम् अप्य् एकोऽर्थः कथं सुखादि-भेद-भिन्न-विज्ञान-हेतुः, न ह्य् अविलक्षणात् कारणात् कार्य-भेदो युक्त इत्य् अत आह-साङ्ख्य-पक्षैति । एकस्यैव बाह्य् अस्य वस्तुनस् त्रैगुण्य-परिणामस्य त्रैगुण्यम् उपपन्नम् । एवम् अपि सर्वेषाम् अविशेषेण सुख-दुःख-मोहात्मकं विज्ञानं स्याद् इत्य् अत आह-धर्मादि-निमित्तापेक्षमिति । रजः-सहितं सत्त्वं धर्मापेक्षं सुख-ज्ञानं जनयति । सत्त्वम् एअ तु विगलित-रजस्कं विद्यापेक्षं माध्यस्थ्य-ज्ञानमिति । ते च धार्मादयो न सर्वे सर्वत्र पुरुषे सन्ति, किं तु कश्चित् किंचित् अत्युपपन्ना व्यवस्थेति ॥१५॥

यद्येवं, ज्ञानञ्चेत् प्रकाशकत्वाद् ग्रहणस्वभावम्, अर्थश्च प्रकाश्यत्वाद् ग्राह्यस्वभावः, तदा युगपत् सर्वानर्थान् कथं न गृह्णाति, न स्मरति च – इत्याशङ्कां परिहत्तुमाह-

तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१६॥

वृत्तिः- तस्यार्थस्य, उपरागादाकारसमर्पणाच् चित्तं बाह्यं वस्तु ज्ञातमज्ञातञ्च भवति । अयमर्थः सर्वः पदार्थः आत्मलाभे सामग्रीमपेक्षते; नीलादिज्ञानञ्चोपजायमानमिन्द्रियप्रणालिकया’ समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते; व्यतिरिक्तस्यार्थस्य सम्बन्धाभावात् ग्रहीतुमशक्यत्वात् । ततश्च येनैवार्थेनास्य स्वरूपोपरागः कृतः, तमेवार्थं तज्ज्ञानं व्यवहारयोग्यतां नयति; ततः सोऽर्थः ज्ञात उच्यते; येन चाकारो न समर्पितः, स न ज्ञातत्वेव व्यवह्रियते । यस्मिश्चानुभूतेऽर्थे सादृशादिरर्थः संस्कारमुद्बोधयन् सहकारितां प्रतिपद्यते, तस्मिन्नेवार्थं स्मृतिरुपजायत इति न सर्वत्र ज्ञानं नापि स्मृतिरिति न कश्चिद्विरोधः ॥१६॥

यद्येवं प्रमातापि पुरुषो यस्मिन् काले नीलं वेदयते, न तस्मिन् काले “पीतादिमतश्चित्तसत्त्वस्यापि कदाचित् ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहत्तुमाह-

सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१७॥

वृत्तिः- या एताश्चित्तस्य प्रमाण – विपर्य्ययादिरूपा वृत्तयः, यास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञाताः तस्य चिद्रूपतया परिणामित्वात् परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्थात् तदा परिणामस्य कादाचित्कत्वात् तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । अयमर्थः- पुरुषस्य चिद्रूपस्य सदेवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वं, तस्यापि सदैवावस्थितत्वाद् येनार्थेनोपरक्तं भवति तथाविधस्यार्थस्य, सदैव चिच्छायासङ्क्रान्तिसद्भावः, तस्यां सत्यां सिद्धं ज्ञातृत्वमिति न कदाचित्काचित् परिणामित्वाशङ्का’ ॥१७॥

ननु चित्तमेव यदि सत्त्वोत्कर्षात् प्रकाशकं तदा स्व-परप्रकाशरूपत्वादात्मानमर्थञ्च प्रकाशयतीति तावतैव व्यवहारसमाप्तिः, किं ग्रहीत्रन्तरेण इत्याशङ्खामपेनेतुमाह-

न तत्स्वाभासं दृश्यत्वात् ॥१८॥

वृत्तिः- तञ्चित्तं स्वाभासं स्वप्रकाशकं न भवति, पुरुषवेद्यं भवतीति यावत्; कुतः ? दृश्यत्वात्, यत् किल दृश्यं तत् द्रष्टृवेद्यं दृष्टं यथा घटादि । दृश्यञ्च’ चित्तं तस्मान्न स्वाआसम् ॥१८॥

ननु साध्याविशिष्टोऽयं हेतुः, दृश्यत्वमेव चित्तस्यासिद्धम् । किञ्च स्वबुद्धिसंवेदनद्वारेण हिताहितप्राप्ति-परिहाररूपा वृत्तयो दृश्यन्ते; तथा हि, क्रुद्धोऽहम्, भीतोऽहम्, अत्र मे राग इत्येवमाद्या संवित् बुद्धेरसंवेदने नोपपद्येत इत्याशङ्का-मपनेतुमाह-

एकसमये चोभयानवधारणम् ॥१९॥

वृत्तिः- अर्थस्य संवित्तिः इदन्तया व्यवहारयोग्यतापादनम् । अयमर्थः- सुखहेतुर्दुःखहेतुर्वेति बुद्धेः संविद् अहमित्येवमाकारेण सुख-दुःखरूपतया व्यवहारक्षमतापादनम्; एवंविधञ्च व्यापारद्वयमर्थ प्रत्यक्षकाले ‘ न युगपत् कत्तु शक्यं, विरोधात्; न हि विरुद्धयोर्व्यापारयोर्युगपत् सम्भवोऽस्ति । अत एकस्मिन् काले उभयस्य स्वरूपस्य अर्थस्य चावधारयितुमशक्यत्वाद् न चित्तं स्वप्रकाशकं भवति । किन्तु एवंविधव्यापार द्वयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद् बहिर्मुखतयैव स्वनिष्ठत्वेन चित्तस्य स्वयं वेदनादर्थं निष्ठमेव फलं, न स्वनिष्ठमित्यर्थः॥१९॥

ननु मा भूद् बुद्धेः स्वयं ग्रहणं, बुद्ध्यन्तरेण भविष्यतीत्याशङ्कयाह-

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥२०॥

वृत्तिः– यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्यते, सापि बुद्धिः ‘स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयम्, तस्या अप्यन्यदित्यनवस्थानात् पुरुषान्तरेणार्थप्रतीतिर्न स्यात्; न हि प्रतीतौ अप्रतीतायामर्थः प्रतीतो भवति । स्मृतिसङ्करश्च प्राप्नोति, रूपे रसे व समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद् बह्वयः स्मृतयः क्रियन्ते, तदा बुद्धेरपर्य्यवसानाद् बुद्धि-स्मृतीनाञ्च बह्वीनां युगपदुत्पत्तेः ‘कस्मिन्नर्थं स्मृतिरियमुत्पन्नेति’ ज्ञातुमशक्यत्वात् स्मृतीनां सङ्करः स्यात्-इयं रूपे स्मृतिरियं
रसे स्मृतिरिति न ज्ञायेत ॥२०॥

ननु बुद्धेः स्वकाशत्वाभावे बुद्ध्यन्तरे चासंवेदने कथम् अयं विषयसंवेदनरूपो व्यवहारः इत्याशङ्कय स्वसिद्धान्तमाह-

चितेरप्रतिसङ्क्रमायास्तदाकारापत्ती स्वबुद्धिसंवेदनम् ॥२१॥

वृत्तिः- पुरुषश्चिद्रूपत्वाच्चितिः, साऽप्रतिसङ्क्रमा न विद्यते प्रतिसङ्क्रमोऽत्यत्र गमनं यस्याः सा तथोक्ता, अन्येनासङ्कीर्णेति यावत् । तथा गुणा अङ्गाङ्गिभावलक्षणे परिणामे अङ्गिनं गुणं सङ्क्रामन्ति तद्रूपतामिवापद्यन्ते; तथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति’, नैवं चितिशक्तिः, तस्याः सर्वदैकरूपतया सुप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्सन्निघाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवो पजायते, बुद्धिवृत्तिप्रतिसङ्क्रान्ता च यदा चिच्छक्तिः बुद्धिवृत्तिविशिष्टतया संवेद्यते, तदा बुद्धे: स्वस्यात्मनो’ वेदनं संवेदनं भवतीत्यर्थः ॥२१॥

इत्थं स्वसंविदितं चित्तं सर्वानुग्रहणसामर्थेन’ सकलव्यवहारनिर्वाहक्षमं भविष्यतीत्याह-

द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् ॥२२॥

वृत्तिः- द्रष्टा पुरुषः, तेनोपरक्तं तत्सन्निघानेन तद्रूपतामिव प्राप्नोति, दृश्योपरक्तं विषयोपरक्तं गृहीतविषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थ भवति; यथा निर्मलं स्फठिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थम्, एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच् चिच्छायाग्रहणसमर्थं भवति, न पुनरशुद्धत्वाद्रजस्तमसी । तद् न्यग्भूतरजस्तमोरूपर्माङ्गतया सत्त्वं निश्चलप्रदीपशिखाकारं सदैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादा-मोक्षप्राप्तेरवतिष्ठते । यथा अयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवति, एवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्गयमभिव्यज्यंते चैतन्यम् । अत एव अस्मिन् दर्शने द्वे चिच्शक्तीनित्योदिता अभिव्यङ्ग्या च; नित्योदिता चिच्छक्तिः पुरुस्सन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वम्; अभिव्यङ्ग्या चिच्छक्तिः तदत्यन्तसन्निहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः साङ्ख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते । यत्तु अनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित् कस्यचिदङ्गित्वात् त्रिगुणं प्रतिक्षणं परिणममानं सुख-दुःख-मोहात्मकर्मानिर्मलं तत्तस्मिन् कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यता मापादयति, तत् शुद्धमाद्यं चित्तसत्त्वमेवंति प्रतिसङ्क्रान्तचिच्छायमन्यतो गृहीतविषयाकारेण चित्तेन उपढोकितमाकारं चित्सङ्क्रान्तिवलात् चेतनायमानं वातवचैतन्याभावेऽपि सुख-दुःखस्वरूपं भोगमनुभवति, स एवं भोगोऽत्यन्तसन्निधानेन विवेकाग्रहणाद् अभोक्तुरपि पुरुषस्य भोग इति व्यपदिष्यते । अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तं – “सत्त्वतप्यत्वमेव पुरुषतप्यत्वम्” इति । अन्यत्रापि – “प्रतिबिम्बे प्रतिबिम्बमानच्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते; एवं सत्त्वेऽपि पौरुषे यचिच्छायास ‘दृशचिदभिव्यक्तिः प्रतिसङ्क्रान्तिशब्दार्थः” इति । ननु प्रतिबिम्बं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टम्; यथा मुखस्यदर्पणे, अत्यन्तनिर्मलस्य व्यापकस्य अपरिणामिनः पुरुषस्य तस्मादत्यन्तनिर्मलात्
पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनमुपद्यते ? उच्यते-प्रतिबिम्बनस्य स्वरूपमनव गच्छता भवतेदमभ्यधायि, यैव सत्त्वगताया अभिव्यङ्ग्यायाश्चिच्शक्तेः पुरुषस्य सान्निध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते, यादृशी पुरुषगता चिच्छक्तिस्तच्छायाप्यत्राविर्भवति । पुरुषः अत्यन्तनिर्मलः कथमनिर्मले सत्त्वे प्रतिसङ क्रामतीति ? यदप्युक्तम्-तदप्यनैकान्तिकं, नैर्मल्यादपकृष्टेऽपि जलादावादित्यादयः प्रतिसङ्क्रान्ताः समुपलभ्यन्ते । यदप्युक्तम् अनवच्छिन्नस्य नास्ति प्रतिसङ क्रान्ति, तदप्ययुक्तं व्यापकस्यास्याकाशस्य दर्पणादौ प्रतिसङ्क्रान्तिदर्शनात् एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य । ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसन्निघानादभिव्यङ्ग यायाश्चिच्छक्तेर्बाह्याकारसङक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तं, तदनुपपन्नं, तदेव चित्तसत्त्वं प्रकृतावपरिणतायां कथं सम्भवति ? किमर्थश्च तस्याः परिणामः ? अथोच्येत, पुरुषस्यार्थोपभोगसम्पादनं तया कर्त्तव्यम्, अतः पुरुषार्थकर्त्तव्यतयाऽस्या युक्त एव परिणाम । तच्चानुपपन्नं, पुरुषार्थ कर्त्तव्यताया एवानुपपत्तेः; पुरुषार्थो मया कर्त्तव्य एवंविधोऽध्यवसायः पुरुषार्थकत्त व्यतोच्यते, जडायाश्च कथं जडत्वम् प्रकृतेः कथं प्रथममेवंविधोऽध्यवसायः ? अस्ति चेदध्यवसायः, अत्रोच्यते – अनुलोम-प्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति, तदेव पुरुषार्थकर्त्तव्यतोच्यते; सा च शक्तिरचेतनाया अपि प्रक्रतेः सहजैव । तत्र महदादिमहाभूतपर्य्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः, पुनः स्वकारणानुप्रवेशन-द्वारेणा स्मिताऽन्तः परिणामः प्रतिलोमः । इत्थं पुरुषस्य भोगपरिसमाप्तेः’ सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिर्न पुनः परिणाममारभते; एवंविधानाञ्च पुरुषार्थकत्तव्यतायां जडाया अपि प्रकृतेनं काचिदनुपपत्तिः । ननु यदि ईदृशी शक्ति: सहजैव प्रधानस्यास्ति, तत् किमर्थ मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते ? मोक्षस्य चानर्थनीयत्वे तदुपदेशक शास्त्रस्यानर्थक्यं स्यात् ? उच्यते-योऽयं प्रकृतिपुरुषयोरनादिर्भोग्य-भोक्तृत्वलक्षण: सम्बन्धः तस्मिन् सति व्यक्तचेतनायाः प्रकृतेः कर्त्तृत्वाभिमानाद् दुःखानुभवे सति कथमियं दुःखनिवृत्तिरात्यन्तिको मम स्याद् इति भवत्येवाध्यवसायः ; अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षा अस्त्येव प्रधानस्य ; तथाभूतमेव कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशस्य विषयः, दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रेऽचिक्रियते अस्य स च मोक्षाय प्रयतमान एवंविधशास्त्रोपदेशं सहकारिणमपेक्ष्य मोक्षाख्यं फलमासादयति । सर्वाण्येव कार्य्याणि प्राप्तायां सामग्रचामात्मानं लभन्ते, प्रतिलोमपरिणामद्वारेणैवोत्पाद्यस्य मोक्षाख्यस्य कार्य्यस्य ईदृश्येव सामग्री प्रमाणेन निश्चिता, प्रकारान्तरेणानुपपत्तेः ; अतस्तां बिना कथं भवितुमर्हति ? अतः स्थितमेतत्-सङ्क्रान्त विषयोपरागमभिव्यक्तचिच्छायं बुद्धिसत्त्वं विषय-निश्चयद्वारेण समग्रां लोकयात्रां निर्बाहयतीति । एवंविधमेव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं* चित्तं चित्तमात्रं च जगदित्येवं ब्रुवाणाः प्रतिबोधिता भवन्ति ॥२२॥

ननु यद्येवंविधादेव चित्तात् सकलव्यवहारनिष्पत्तिः, कथं प्रमाणशून्यो द्रष्टा अभ्युपगम्यते-इत्याशङ्कय द्रष्टुः प्रमाणमाह-

तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥२३॥

वृत्तिः- तदेव चित्त सङ्ख्यातुमक्याभिर्वासनभिश्चित्रमपि नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्ग लक्षणमर्थ साधयतीति; कुतः ? संहत्यकारित्वात् संहत्य सम्भूय मिलित्वाऽर्थक्रियाकारित्वात्; यच्च संहत्यार्थक्रियाकारि, तत् परार्थं दृष्टम्; यथा शयनासनादि । सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि च, अतः परार्थानि । यः परः स पुरुषः । ननु यादृशेन शयनासनादीनां’ परेण शरीरवता पारार्थ्यमुपलब्धं, तद्दृष्टान्तबलेन तादृश एव परः सिष्यति, यादृशश्च भवतां परोऽसंहतरूपोऽभिप्रेतः तद्विपरी-तस्य सिद्धेरयमिष्टविघातकृद्धेतुः । उच्यते-यद्यपि सामान्येन परार्थमात्र व्याप्तिर्गृहीता, तथाऽपि सत्त्वादि-विलक्षणर्धामिपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति, तथा चेन्धनावृते शिखरिणिविलक्षणाद्धमाद्वन्हिरनुमीयमान इतरवन्हिविलक्षणश्चेन्धनप्रभव एव प्रतीयते, एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ता अधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति । यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयत तथापि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं, प्रकाशरूपेन्द्रियाश्रयत्वात्, तस्मादपि प्रकृष्यन्ते इन्द्रियाणि, ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपं तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः, चिद्रूप एव भवतीति कुतस्तस्य संहतत्वम् ? ॥२३॥

इदानीं शास्त्रफलं कैवल्यं निर्णेतु दशभिः सूत्रैरुपक्रमते-

विशेषदर्शन आत्मभावभावनानिवृत्तिः ॥२४॥

वृत्तिः- एवं सत्त्व-पुरुषयोरन्यत्वे साघिते यस्तयोर्विशेषं पश्यति अयमस्मादन्य इत्येवंरूपं, तस्य विज्ञातचित्तरूपसत्त्वस्य चित्ते या आत्मभावभावना सा निवर्त्तते, चित्तमेव कर्त्ती, ज्ञातृ, भोक्तृ इत्यभिमानो निवत्तते ॥२४॥

तस्मिन् सति किं भवतीत्याह-

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२५॥

वृत्तिः- यदस्य अज्ञाननिम्नपथं बहिर्मुखं विषयोपभोगफलं चित्तमासीत्, तदिदानीं विवेकमार्गमन्तर्मुखं कैवल्यप्राग्भारं कैवल्यप्रारम्भं’ सम्पद्यते इति ॥२५॥

अस्मिश्च विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्ति तेषां हेतुप्रतिपादनद्वारेण त्यागोपायमाह-

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२६॥

वृत्तिः- तस्मिन् समाधौ स्थितस्य, छिद्रेष्वन्तरायेषु यानि प्रत्ययान्ताराणि व्युत्थानरूपाणि ज्ञानानि, प्राग्भूतेभ्यः, व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहंममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि प्रभवन्ति, अन्तःकरणोच्छित्तिद्वारेण तेषां हानं कर्त्तव्यमित्युक्तं भवति ॥२६॥

हानोपायश्च पूर्वमेवोक्त इत्याह-

हानमेषां क्लेशवदुक्तम् ॥२७॥

वृत्तिः- यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तं (२।१०-११), तथा संस्कराणामपि कर्त्तव्यं, यथा ते ज्ञानाग्निना प्लुष्टा दग्घबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते, तथा संस्कारा अपि ॥२७॥

एवञ्च प्रत्ययान्तरान्तरानुदये स्थिरीभूते समाधी यादृशस्य योगिनः समाधेः प्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह-प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्याते-

धर्ममेघः समाधिः ॥२८॥

वृत्तिः- प्रसङ्ख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनं, तस्मिन् सत्यप्यकुसीदस्य फलमलिप्सोः, प्रत्ययान्तराराणामनुदये’ सर्वप्रकारविवेकख्यातेः परिशेषाद् धर्ममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्म परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेघः, अनेक प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ॥२८॥

तस्माद्धमंमेघात् किं भवतीत्याह-

ततः क्लेश-कर्मनिवृत्तिः ॥२९॥

वृत्तिः- क्लेशानामविद्यादीनामभिनिवेशान्तानां, कर्मणाञ्च शुक्लादिभेदेन त्रिविधानां, ज्ञानोदयात् पूर्वपूर्वकारणनिवृत्त्या निवृत्तिर्भवति ॥२९॥

तेषु निवृत्तषु कि भवतीत्याह-

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥३०॥

वृत्तिः- आव्रियते चित्तमेभिरित्यावरणानि क्लेशाः, ते एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य, ज्ञानस्य गगननिभस्य, आनन्त्यादनवच्छेदात्, ज्ञेयमल्पं गणनास्पदं भवति, ‘ अक्लेशेनैव सर्व ज्ञेयं जानातीत्यर्थः ॥३०॥

ततः किमित्याह-

ततः कृतार्थानां परिणामक्रमसमाप्तिगुणानाम् ॥३१॥

वृत्तिः- कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्थाः, गुणाः सत्त्व-रजस्तमांसि तेषां परिणाम आपुरुषार्थसमाप्तेरानुलोम्येन प्रातिलोम्येनाङ्गाङ्गिभावः स्थितिलक्षणः, तस्य योऽसौ क्रमो वक्ष्यमाणः, तस्य परिसमाप्तिनिष्ठा, न पुनरुद्भव इत्यर्थः ॥३१॥

क्रमस्योक्तस्य लक्षणमाह-

क्षणप्रतियोगी परिणामापरान्तनिग्रह्यः क्रमः ॥३२॥

वृत्तिः- क्षणोऽल्पोयान् कालः तस्य योऽसौ प्रतियोगी क्षणविलक्षणः, परिणामः अपरान्तनिर्ग्राह्यः अनुभूतेषु क्षणेषु पश्चात् सङ्कलनबुद्ध्यैव यो गृह्यते, स क्षणानां क्रम उच्यते, न ह्यननुभूतेषु क्रमः परिज्ञातुं शक्यः ॥३२॥

इदानीं फलभूतस्य कैवल्यस्यासाधारणस्वरूपमाह-

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ॥३३॥

वृत्तिः- समाप्त भोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवः यदि वा–चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूपः यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते, तथा हि-संसारदशायामात्मा कर्त्तृत्वभोक्तृत्वानुसन्धातृत्वमयः प्रतीयते, अन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्, तदा ज्ञानक्षणानामेव पूर्वापरानुसन्धातृशून्यानामात्मभावे नियतः कर्मफलसम्वन्धो न स्यात् कृतहाना कृताभ्यागमप्रसङ्गश्च ।

यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत्, तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत, सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्य अनुसन्धानेनैव प्राप्तत्वात्, ज्ञानक्षणानां परस्परभेदेनानुसन्धानशून्यत्वात् तदनुसन्घानाभावे कस्यचिदपि व्यवहारानुपपत्तेः कर्त्ता भोक्ता अनुसन्धाता यः स आत्मेति व्यवस्थाप्यते । मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्य अवशिष्यते, तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते, न पुनरात्मसंवेदनेन, यस्माद्विषयग्रहणसमर्थनमेव’ चिते रूपं, नात्मग्राहकत्वम्; तथा हि-अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते, स्वरूपं गृह्यमाणमहमिति, न पुनर्युगपद्, बहिर्मुखताऽन्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धंकत्तु शक्यम्; अत एकस्मिन् समये व्यापारद्वयस्य कर्त्तुमशक्यत्वाच् चिद्रूपतयैवावशिष्यते; अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवात्माऽवतिष्ठते इत्येव युक्तम् । संसारदशयान्तु एवम्भूतस्यैव कर्तृत्वं भोक्तृत्वमनुसन्धातृत्वञ्च सर्वमुपपद्यते; तथा हि-योऽयं प्रकृत्या सहानादिनंसर्गिकोऽस्य भोग्यभोक्तृत्वलअणसम्बन्धोऽवि-वेकख्यातिमूलः, तस्मिन् सति पुरुषार्थकर्त्तव्यतारूपशक्तिद्वयसद्भावे या महदादि-भावेन परिणतिः, तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्पण-सामर्थ्यं, बुद्धिसत्त्वस्य च सङ्क्रान्तचिच्छायाग्रहणसामर्थ्य, चिदवष्टब्धायाश्चबुद्धेयॉऽयं कर्त्त त्व-भोक्तृत्वाध्यवसायः, ततु एव सर्वस्यानुसन्धानपूर्वकस्य व्यव-हारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनाजल्यैः ” ? यदि पुनरेवंभूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्त्त त्वाद्यङ्गीक्रियेत, तदाऽस्य परिणामित्वप्रसङ्गः, परिणामित्वाच्चानित्यत्वे तस्य आत्मत्वमेव न स्यात्। यथा ह्येकस्मिन्नेव समये एकेनैकरूपेण न परस्परविरुद्धावस्थानुभवः सम्भवति । तथाहि – यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृ-त्वम् न तस्यामेवावस्थायां दुःखानुभवितृत्वम्; अतोऽवस्थानानात्वात् तदभिन्नस्यावस्थावतो नानात्वं, नानात्वाच्च परिणामित्वान्नात्मत्वं, नापि नित्यत्मम्; अत एव शान्तब्रह्मवादिभिः साङ्ख्यैरात्मनः सदैव संसारदशायां मोक्षदशायाञ्च एक रूपमङ्गीक्रियते । तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षं मन्यन्ते, तेषां न युक्तः पक्षः; तथाहि-आनन्दस्य सुखस्वरूपत्वात् सुखस्य च सदैव संवेद्यमानतयैव प्रतिभासात् संवेद्यमानत्वञ्च संवेदनव्यतिरेकेणानुपपन्नमिति संवेद्य-संवेदनयाद्वयोरम्युपगमाद् अद्वैतहानिः । अथ सुखात्मकत्वमेव तस्योच्येत, तद् विरुद्धधर्माध्यासा-दनुपपन्नं, न हि संवेदनं संवेद्यञ्चैकं भवितुमर्हतीति । किञ्च, अद्वैतवादिभिः कर्मात्म-परमात्मभेदेन आत्मा द्विविधः स्वीकृतः; इत्थञ्च तत्र येनैव रूपेण सुख-दुःखभोक्तृवं कर्मात्मनः, तेनैव रूपेण यदि परमात्मनः स्यात्, तदा कर्मात्मवत् परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात् । अथ न तस्य साक्षाद् भोक्तृत्वं किन्तु तदुपढौकितमुदासीनतया अधिष्ठातृत्वेन स्वीकरोति, तदा अस्मदर्शनानुप्रवेशः । आनन्दरूपता च पूर्वमेव निराकृता । किञ्च, अविद्यास्वभावत्वे निःस्वभावत्वात् कः शास्त्राधिकारी ? न तावन्नित्यनिर्मुक्तत्वात् परमात्मा, नापि अविद्यास्वभावत्वात् कर्मात्मा; ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः । अविद्यामयत्वे च जगतोऽङ्गोक्रियमाण कस्याविद्येति विचार्य्यते न तावत् परमात्मनः नित्यमुक्तत्वाद् विद्यारूपत्वाच्च; कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासम्बन्धः ? अथोच्यते, एतदेवविद्याया अविद्यात्वं यदविचारणीयत्वम् । अविचारणीयत्वं नाम यैवहि विचारेण दिनकरस्पष्टनीहारवद् विमलमुपयाति साऽविद्येत्युच्यते; मैवं. यद्वस्तु किञ्चत् कार्य्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नंवा वक्तव्यम्, अविद्यायाश्च संसारलक्षणकार्य्यकर्त्तृ’ त्वमवश्यमङ्गीकर्त्तव्यं, तस्मिन् सत्यपि यदि अनिर्वाच्यत्वमुच्यते, तदा कस्यचिदपि वाच्यत्वं न स्यात्, ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः । तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपद्यते, अधिष्ठातृत्त्वं च चिद्रूपत्वमेव, तद्व्यतिरिक्तस्य धर्मस्य कस्यचित् प्रमाणानुपपत्तेः । यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते, चेतनापि तस्य मनःसंयोगजा; तथा हि-इच्छा-ज्ञान- प्रयत्नादयो ये गुणास्तस्य व्यवहारदशायाम् आत्म-मनःसंयोगादुत्पद्यन्ते, तैरेव च गुणैः स्वयं ज्ञाता कत्तः भोक्तेति व्यपदिश्यते, मोक्षदशायां तु मिध्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तिः, तेषां बुद्ध्यादोनां विशेषगुणानामत्यन्तोच्छित्तिः, स्वरूपमात्र प्रतिष्ठत्वमात्मनोऽङ्गीकृतं, तेषामयुक्तः पक्षः । यंतस्तस्यां दशायां नित्यत्व व्यापकत्वादयो गुणा आकाशादीनामपि सन्ति, अतस्तद्वैलक्षण्येनात्मनश्चिद्र पत्वमवश्यमङ्गो काय्यंम् । आत्मत्वविलक्षणजातियोग इति चेत्, न; सर्वस्यैव तज्जातियोगः सम्भवति; अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्य मङ्गीकर्त्तव्यं, तस्याधिष्ठातृत्वं चिद्रूपतयैव चटते नान्यथा । यैरपि मीमांसकैः कर्मकर्तृ रूप आत्मा अङ्गीक्रियते; तेषामपि न युक्तः पक्षः; तथाहि-अहं प्रत्ययग्राह्य आत्मेति तेषां प्रतिज्ञा; अहं प्रत्यये च कर्त्तृत्वं कर्मत्वञ्चात्मन एव; न च एतद् विरुद्धत्वादुपपद्यते, कर्त्तृत्वं प्रमातृत्वं, कर्मत्वञ्च प्रमेयत्वं, न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते, यत् विरुद्धधर्माध्यस्तं न तदेकं यथा भावाभावी; विरुद्धे च कर्तृत्वकर्मत्वे ? अथोच्यते- न कर्तृत्व-कर्मत्वयोविरोधः, किन्तु कर्तृत्व करणत्वयोः । केन एतदुक्तं, विरुद्धधर्माध्यासस्य तुल्यत्वात् कर्तृ त्वकरणत्वयोरेव विरोधः, न कर्तृत्व-कर्मत्वयोः; तस्मादहं प्रत्ययग्राह्यत्वं परिहृत्य आत्मनोऽधिष्ठातृत्वमेवोपपन्नं, तच्च चेतनत्वमेव । यैरपि’ ‘द्रव्यबोधपर्य्यायभेदेन आत्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्वमिष्यते,’ तेषाम् उत्थानपराहत एव पक्षः; परिणामित्वे चिद्रू पताहाने: चिद्रूपताऽभावे किमात्मन आत्मत्वम् ? तस्मादात्मन आत्मत्वमिच्छता चिद्र पत्वमेवाङ्गीकर्त्तव्यं, तच्चाघिष्ठातृत्वमेव । केचित्` ‘कत्तृ रूपमेवात्मानमिच्छन्ति; तथा हि-विषयसान्निध्ये या ज्ञान-लक्षणा क्रिया समुत्पन्ना, तस्यां विषयसंवित्तिः फलं, तस्याञ्च फलरूपायां संवित्तौ स्वरूपं प्रकाशरूपतया प्रतिभासते, विषयश्च ग्राह्यतया, आत्मा च ग्राहकतया, ‘घटमहं जानामी’ त्याकारेण तस्याः समुत्पत्तेः । क्रियायाश्च कारणं कर्त्तेव भवति, इत्यतः कत्त त्वं भोक्तृत्वञ्चात्मनो रूपमिति । तदनुपपन्नं, यस्मात्तासां संवित्तीनां स कि कत्तृत्वं युगपत् प्रतिपद्यते ? क्रमेण वा ? युगपत् कर्तृ त्वे क्षणान्तरे तस्य कर्त्त त्वं न स्यात् । अथ क्रमेण कर्त्त त्वम् ? तदैकरूपस्य न घटते । एकेन रूपेण चेत् तस्य कत्त त्वं, तदैकस्य सदैव सन्निहितत्वात् सर्वफलमेकरूपं स्यात् । अथ नानारूपतया तस्य कर्त्त त्वम् ? तदा परिणामित्वम्; परिणामित्वाच्च न चिद्रूपत्वम्; अतश्चिद्रूपत्वमात्मन इच्छद्भिर्न साक्षात्कर्त्तृत्वमङ्गीकर्त्तव्यं, यादृशमस्माभिः कर्त्तत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्र पस्य, वोपपन्नम् । तदेएतेन ‘स्वप्रकाशस्य आत्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यज्यते’ इति ये वदन्ति तेऽपि अनेनैव निराकृताः । केचिद्विमर्शात्मकत्वेन आत्मनश्चिन्मयत्वमिच्छन्ति, त आहुः, न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूययितुं शक्यं जगद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते, तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथा अवतिष्ठते । तदनुपपन्नम्; इदमित्थमेव रूपमिति यो विचारः सः विमर्श इत्युच्यते, स वास्मिताव्यतिरेकेण नोत्थानमेव लभते, तथा हि-आत्मन्युपजायमानो विमर्शः अहमेवम्भूत’ इत्यनेन आकारेण संवेद्यते; ततश्चाहंशब्दभिन्नस्य आत्मलक्षणस्य अर्थस्य तत्र स्फुरणान्न तत्र विकल्पस्वरूप ‘ताऽतिक्रमः; विकल्पश्चाध्यवसायात्मा बुद्धिधर्मः, न चिद्धर्मः, कूटस्थ नित्यत्वेन चितेः सदैकरूपत्वाद् नित्यत्वान्नाहङ्कारानुप्रवेशः । तदनेन सविमर्शत्वंमात्मनः प्रतिपादयता बुद्धिरेवात्मत्वेन भ्रान्त्या प्रतिपादिता, न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति । इत्यं सर्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वञ्च चिद्रूपत्वं तच्च जडाद्वैलक्षण्यमेव, चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति, यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति । एवञ्च सति नित्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं, तद्विहाय दर्शनान्तराणां नान्या गतिः; तस्मादिदमेव युक्तमुक्तं, वृत्तिसारू प्यपरिहारेण स्वरूपे प्रतिष्ठाचितिशक्तेः कैवल्यम् । तदेवं सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय, जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य, धर्मादोनां प्रतिबन्धकनिवृत्तमात्रे एव सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा, तेषाञ्च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य, योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिघाय, तत्कर्मणामलौकिकत्वञ्चोपपाद्य, विपाकानुगुणानां वासनानामभिव्यक्तिसामथ्यं कार्य्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्घ्यमुपपाद्य, तासामानन्त्येऽपि हेतु – फलादिद्वारेण हानमुपदर्य, बतोतादिष्वध्वसु वर्माणां सद्भावमुपपाद्य, विज्ञानवादं निराकृत्य, साकारवादञ्च प्रतिष्ठाप्य, पुरुषस्य ज्ञातृत्वमुक्त्वा, चित्तद्वारेण सकलव्यवहा रनिष्पत्तिमुपपाद्य, पुरुषसत्त्वं प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रः क्रमेणोपयोगिनोऽर्थानभि घाय, शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य केवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः ।

सर्वे यस्य वशाः प्रतापवसतेः पादान्तसेवानतिप्रभ्रश्यन्मकुटेषु मूर्द्धसु दधत्याज्ञां धरित्रीभृतः ।
यद्वक्त्राम्बुजमाप्य गर्वमसमं वाग्देवता संश्रिता स श्रीभोजपतिः फणाधिपतिकृत्सूत्रेषु वृत्तिव्यधात् । 

इति श्रीधारेश्वर भोजदेवविरचितायां राजमार्त्तण्डाभिघायां पातञ्जलवृत्तौ केवल्यपादश्चतुर्थ: । समाप्तश्चायं ग्रन्थः ।

error: Content is protected !!

Share This

Share this post with your friends!