Sage Vyasa and Vyasbhasya
Chapter 3
अथ विभूतिपादस्तृतीयः
उक्तानि पञ्च बहिरङ्गाणि साधनानि । धारणा वक्तव्या-
देशबन्धश्चित्तस्य धारणा ॥१॥
नाभिचक्रे, हृदयपुण्डरीके, मूध्नि ज्योतिषि, नासिकाग्रे, जिह्वाग्रेइत्येवमादिषु देशेषु, बाह्य वा विषये चित्तस्य वृत्तिमात्रेण बन्ध इति धारणा ॥१॥
तत्र प्रत्ययैकतानता ध्यानम्॥२॥
तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृश: प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् ॥२॥
तदेवार्थमात्र निर्भासं स्वरूपशून्यमिव समाधिः ॥३॥
ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते ॥३॥
तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः-
त्रयमेकत्र संयमः ॥४॥
एकविषयाणि त्रीणि साधनानि ‘संयम’ इत्युच्यते । तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति ॥४॥
तज्जयात् प्रज्ञालोकः ॥५॥
तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोकः । यथा-यथा संयमः स्थिरपदो भवति तथा-तथा समाधिप्रज्ञा विशारदी भवति ॥५॥
तस्य भूमिषु विनियोगः ॥६॥
तस्य संयमस्य जितभूमेर्याऽनन्तरा भूमिस्तत्र विनियोगः । न ह्यजिताधरभूमिरनन्तरभूमि विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच्च कुतस्तस्य प्रज्ञालोकः ? ईश्वरप्रसादाज्जितोत्तर भूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात् ? तदर्थस्यान्यत एवावगतत्वात् । भूमेरस्या इयमनन्तरा भूमिरित्यत्र योग एवोपाध्यायः । कथम् ? एवं ह्युक्तम्-
‘योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्त्तते ।
योऽप्रमत्तस्तु योगेन स योगे रमते चिरम्’॥इति ॥६॥
त्रयमन्तरङ्गं पूर्वेभ्यः ॥७॥
तदेतद्धारणाध्यानसमाधित्रयमन्तरङ्ग सम्प्रज्ञातस्य समाधे: पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥७॥
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
तदप्यन्तरङ्गं साधनत्रयं निर्बीजस्य योगस्य बहिरङ्गं भवति । कस्मात् ? तदभावे भावादिति ॥८॥
‘साधनत्रयस्य सम्प्रज्ञात एवान्तरङ्गत्वं न त्वसम्प्रज्ञातस्य निर्वोजतया तैः स समानविषयत्वाभावात् तेषु चिरनिरुद्धेषु सम्प्रज्ञात परमकाष्ठापरनामज्ञानप्रसादरूपपरवैराग्यानन्तरमुत्पादाच्चेत्याह ‘तदेतदिति” ॥८॥
अथ निरोधचित्तक्षणेषु चलं गुणवृत्तमिति कीदृशस्तदा चित्तपरिणाम:? व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षण-
चित्तान्वयो निरोधपरिणामः ॥९॥
व्युत्थान संस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धाः । निरोधसंस्कारा अपि चित्तधर्माः, तयोरभिभवप्रादुर्भावो । व्युत्थानसंस्कारा हीयन्ते, निरोधसंस्कारा आधीयन्ते। निरोधक्षणं चित्तमन्वेति । तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्ययात्वं निरोधपरिणामः । तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम् ॥९॥
तस्य प्रशान्तवाहिता संस्कारात् ॥१०॥
निरोधसंस्काराद् निरोधसंस्काराभ्यासपाट वापेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कार मान्ये व्युत्थानधर्मणा संस्कारेण निरोधधर्मः संस्कारोऽभिभूयत इति ॥१०॥
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
सर्वार्थता चित्तधर्मः । एकाग्रताऽपि चित्तधर्मः । सर्वार्थतायाः क्षयस्तिरोभाव इत्यर्थः । एकाग्रताया उदय आविर्भाव इत्यर्थः । तयोर्धमित्वेनानुगतं चित्तम् । तदिदं चित्तमपायोपजननयोः स्वात्मभूतयोर्धर्मयोरनुगतं समाधीयते, स चित्तस्य समाधिपरिणामः ॥११॥
ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
समाहितचित्तस्य पूर्वप्रत्ययः शान्तः उत्तरस्तत्सदृश उदितः । ‘समाहितचित्तमुभयोरनुगतं पुनस्तथैवाऽऽसमाधि स्रेषादिति । स खल्वयं धर्मिणश्चित्तस्यैकाग्रतापरिणामः ॥१२॥
तेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥
एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्रोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोर्धर्मयोरभिभवप्रादुर्भावौ धर्मणि धर्मपरिणाम: । लक्षणपरिणामश्च निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानं लक्षणं प्रतिपन्नो, यत्रास्य स्वरूपेणाभिव्यक्तिः, एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यांवियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानं लक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् एषोऽस्य तृतीयोऽध्वा । न चानागतवर्त्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । एवं पुनर्व्युत्थानमुपसम्पद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानं लक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः, एषोऽस्य द्वितीयोऽध्वा । न
चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुर्ननिरोध एवं पुनव्युत्थानमिति तथावस्थापरिणामः- तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति; एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम्, गुणस्वाभाव्यं तु प्रवृत्तिकारण मुक्तं गुणानामिति । एतेन भूतेन्द्रियेषु’ धर्मधर्मभेदात् त्रिविधः परिणामो वेदितव्यः । परमार्थतस्त्वे क एव परिणामः धर्मस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मणि वर्तमानस्यैवाध्वस्वतीतानागतवर्त्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वा-ऽन्यथाक्रिय माणस्य भावान्यथात्वं भवति ने सवर्णान्यथात्वमिति । ? अपर आह – ‘धर्मानभ्यधिको धर्मो, पूर्वतत्त्वानतिक्रमात्, पूर्वापरावस्था-भेदमनुपतितः कौटस्थ्येन विपरिवर्त्तेत यद्यन्वयी स्यादिति । अयमदोषः ।
कस्मात् ? एकान्ततानभ्युपगमात् । तदेतत् त्रैलोक्यं व्यक्तेरपैति । कस्मात्नित्यत्वप्रतिषेधात् । अपेतमध्यस्ति विनाशप्रतिषेधात् । संसर्गाच्चास्य सौक्ष्म्यम् । सौक्ष्म्याच्चानुपलब्धिरिति । लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः । तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः । तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । यथा- ‘पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति । अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगादध्वसङ्करः प्राप्नोतीति परंदर्दोषश्चोद्यत इति । तस्य परिहारः- धर्माणां धर्मत्वमप्रसाध्यम् । सति च धर्मत्वे लक्षण भेदोऽपि वाच्यो न वर्त्तमानसमय एवास्य धर्मत्वम् । एवं हि न चित्तं रागधर्मकं स्यात् क्रोधकाले रागस्यासमुदाचारादिति । किश्व त्रयाणां लक्षणानां युगपदेकस्यां व्यक्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्ज-काव्जनस्य भावो भवेदिति । उक्तश्च – ‘रूपातिशया वृत्यतिशवाश्च परस्परेण विरुध्यन्ते । सामान्यानि त्वतिशयैः सह प्रवर्तन्ते । तस्मादसङ्करः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीमन्यत्राभावः। किन्तु केवलं सामान्येन समन्वागत इत्यस्ति तदा तत्र तस्य भावः, तथा लक्षणस्येति । न धर्मो त्र्यध्वा । धर्मास्तु त्र्यध्वानः । ते लक्षिता अलक्षिताश्च तां तामवस्थांप्राप्नुवन्तोऽन्यत्वेन प्रतिनिदिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः, यथेका ‘रेखा शतस्थाने शतं दशस्थाने दर्शकं चैकस्थाने यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति । अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कंचिदुक्तः । कथम् ? अध्वनो व्यापारेण व्यवहितत्वात् । यदा धर्मः स्वव्यापारं न करोति तदानागतो, यदा करोति तदा वर्त्तमानो, यदा कृत्वा निवृत्तस्तदातीत इत्येवं धर्मधर्मणोलंक्षणानामवस्थानां च कौटस्थ्यं प्राप्नोतीति परंर्दोष उच्यते । नाऽसौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् | यथा संस्थानमादिमद्धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनामेवं लिङ्गमादिमद्धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिनाम् । तस्मिन्विकारसंज्ञेति । तत्रेदमुदाहरणम्-मृद्धर्मी विण्डाकाराद्धर्माद्धर्मान्तरमुपसम्पद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणमनुभवन्नवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरमवस्था, धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूप मनतिक्रान्ता इत्येक एव परिणामः सर्वानमून्विशेषानभिप्लवते । अथ कोऽयं परिणाम: ? अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः ॥१३॥
तत्र-
उस प्रसङ्ग में ( धर्मी यह है ) –
शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च फलप्रसवभेदानुमितसद्भाव एकस्यान्योऽन्यश्च परिदृष्टः । तत्र वर्तमानः स्वव्यापारमनुभवन्धर्मो धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेशेभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति तदा धर्मस्वरूपमात्रत्वात्कोऽसौ केन भिद्यते ? तत्र त्रयः खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश्चेति । तत्र शान्ता ये कृत्वा व्यापारानुपरताः । सव्यापारा उदिताः । ते चानागतस्य लक्षणस्य समनन्तराः । वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः ? पूर्वपश्चिमताया अभावात् । यथानागतवर्त्तमानयोः पूर्वपश्चि मता नैवमतीतस्य । तस्मान्नातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्य । अथाव्यपदेश्याः के ? सर्व सर्वात्मकमिति । यत्रोक्तम्’ – ‘जलभूभ्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टं तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्विति’– एवं जात्यनुच्छेदेन सर्व सर्वात्मकमिति । देशकालाकारनिमित्तासम्बन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति । य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेष्वनुपाती सामान्यविशेषात्मासोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत्कथं भोक्तृत्वेनाधिक्रियेत ? तत्स्मृत्यभावश्च नान्यदृष्टस्य स्मरणमन्यस्यास्तीति । वस्तुप्रत्यभिज्ञानाच्चस्थितोऽन्वयी धर्मी यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मान्नेदं धर्ममात्रं निरन्वयमिति ॥१४॥
क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥१५॥
एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर्भवतीति । तद्यथा-चूर्णमृत्, पिण्डमृद्, घटमृत्, कणमृदिति च क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः । लक्षणपरिणामक्रमो घटस्यानागत- भावाद्वर्तमानभावक्रमः । तथा पिण्डस्य वर्तमानभावादतीत भावक्रमः । नातीतस्यास्ति क्रमः । कस्मात् ? पूर्वपरतायां सत्यां समनन्तरत्वम् । सा तु नास्त्यतीतस्य । तस्माद् द्वयोरेव लक्षणयोः क्रमः । तथा-वस्थापरिणामक्रमोऽपि । घटस्थाभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति । त एते क्रमाः धर्मधर्मभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवत्यन्यधर्मस्वरूपापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचार ‘स्तद्द्वारेण स एवाभिधीयते धर्म स्तदायमेकत्वेनैव क्रमः प्रत्यवभासते । चित्तस्य द्वये धर्माः परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिवृष्टाः । वस्तुमात्रात्मका अपरिदृष्टाः । ते च सप्तैव भवन्त्यनुमानेन प्रापितवस्तुमात्रसद्भावाः । निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवजिताः॥इति ॥१५॥
अतो योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते-
परिणामत्रय संयमादतीतानागतज्ञानम् ॥१६॥
धर्मलक्षणावस्थापरिणामेषु संयमाद्योगिनां भवत्यतीतानागतज्ञानम् । धारणाध्यानसमाधित्रयमेकत्र संयम उक्तः । तेन परिणामत्रयं साक्षात्क्रयमाणमतीतानागतज्ञानं तेषु सम्पादयति ॥१६॥
शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥१७॥
तत्र वाग्वर्णेष्वेवार्थवती । श्रोत्रं च ध्वनिपरिणाममात्रविषयम् । पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यमिति । वर्णा एकसमया सम्भवित्वात्परस्परनिरनुग्रहात्मानः । ते पदमसंस्पृश्यानुपस्थाप्याविर्भूतास्तिरोभूताश्चेति प्रत्येकमपदस्वरूपा उच्यन्ते । वर्णः पुनरेकंकः पदात्मा सर्वाभिधानशक्ति प्रचितः सहकारिवर्णान्तर प्रतियोगित्वाद्वैश्वरूप्यमिवापनः । पूर्वश्चोत्तरेणोत्तरश्च पूर्वेण विशेषऽवस्थापित इति । एवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसङ्केते नावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तमर्थं द्योतयन्तीति । तदेतेषामर्थसङ्केते नावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य सङ्केत्यते । तदेकं पद-मेकबुद्धिविषयमेकप्रयत्नाक्षिप्तमभागमक्रममवर्णम्। बौद्धमन्त्यवर्णप्रत्ययव्यापारोपस्थापितं, परत्र प्रतिपिपादयिषया वर्णैरेवाभिधीयमानः श्रयमाणैश्चश्रोतृभिरनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्धया सिद्धवत्सं प्रतिपत्त्या प्रतीयते । तस्य सङ्केतबुद्धितः प्रविभागः । एतावतामेबंजातीय कोऽनुसंहार एतस्यार्थस्य वाचक इति । सङ्केतस्तु पदपदार्थयोरितरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्द: सोऽयमर्थः, योऽर्थः स शब्द इति । एवमितरेतराध्यासरूपः सड़केतो भवतीति । एवमेते शब्दार्थप्रत्यया इतरेतराध्यासात्सङ्कीर्णाः- गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानम् । य एषां प्रविभागज्ञः स सर्ववित् । सर्वपदेषु चास्ति वाक्यशक्तिः । ‘वृक्ष’ इत्युक्तेऽस्तीति गम्यते । न सत्तां पदार्थोौ व्यभिचरतीति । तथा न ह्यसाधना क्रियास्तीति । तथा च पचतीत्युक्ते सर्वकारकाणामाक्षेपः । नियमार्थोऽनुवाद: कतकरणकर्मणां चैत्राग्नितण्डुलानामिति । दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश्छन्दोऽधीते, ‘जीवति’ प्राणान्धारयति । तत्र वाक्ये पदार्थाभिव्यक्तिस्ततः पदं प्रविभज्य व्याकरणीयं क्रिया-वाचकं वा कारकवाचकं वा । अन्यथा भवत्यश्वोऽजापय इत्येवमादिषु नामाख्यातसारूप्यादनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति । तेषां शब्दार्थ प्रत्ययानां प्रविभागः । तद्यथा- ‘श्वेतते प्रासाद’ इति क्रियार्थः । ‘श्वेतः प्रासाद’ इति कारकार्थः शब्दः । क्रियाकारकात्मा तदर्थः प्रत्यययश्च । कस्मात् ? सोऽयमित्यभिसम्बन्धादे काकार एव प्रत्ययः सङ्केत इति । यस्तु श्वेतोऽर्थः स शब्दप्रत्यययोरालम्बनीभूतः । स हि स्वामिरवस्थाभि विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः । एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्यन्यथा शब्दोऽन्यथाऽर्थोऽन्यथा प्रत्यय इति विभागः । एवं तत्प्रविभागसंयमाद्योगिनः सर्वभूत रुतज्ञानं सम्पद्यत इति ॥१७॥
संस्कार साक्षात्करणात्पूर्वजातिज्ञानम् ॥१८॥
द्वये खल्वमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपाः विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवद परिदृष्टाश्चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रयायै समर्थः । न च देशकालनिमित्तानुभवैविना तेषामस्ति साक्षात्करणम् । तदित्यं संस्कारसाक्षात्करणात्पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसाक्षात्करणात्परजातिसंवेदनम् । अत्रेदमाख्यानं श्रूयते – भगवतो जंगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामक्रममनुपश्यतो विवेकजं ज्ञानं प्रादुरभवत्’ । अथ भगवानावटचस्तनुधरस्तमुवाच – ‘दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसम्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धमि’ति । भगवन्तमावटचं जंगीषव्य उवाच – ‘दशसु महासर्गेषु भव्यत्वादनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवं दुःखं सम्पश्यता देवमनुष्येषु पुनः पुनरुत्पद्यमानेन यत्किञ्चि दनुभूतं तत्सर्वं दुःखमेव प्रत्यवैमि ।’ भगवानावटय उवाच- ‘यदिदमायुष्मतः प्रधानवशित्वमनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमि’ति । भगवाजंगीषव्य उवाच ‘विषयसुखापेक्षयंवेदमनुत्तमं सन्तोषसुखमुक्तं कैवल्यापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मस्त्रिगुणः । त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखरूपस्तृष्णातन्तुः । तृष्णादुःखसन्तानापगमात्तु प्रसन्नमबाधं सर्वानुकूलं सुखमिदमुक्तमिति ॥१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
प्रत्यये संयमात्प्रत्ययस्य साक्षात्करणात्ततः परचित्तज्ञानम्॥१९॥
न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥२०॥
रक्तं प्रत्ययं जानात्यमुष्मिन्नालम्बने रक्तमिति न जानाति । परप्रत्यय-स्य यदालम्बनं तद्योगिचित्तेन नालम्बनीकृतम् । परप्रत्ययमात्रं तु योगिचित्त-स्य आलम्बनीभूतमिति ॥२०॥
कायरूपसंयमात् तद्ग्राह्य शक्तिस्तम्भे चक्षुः प्रकाशासम्प्रयोगेऽन्तर्द्धानम् ॥२१॥
कायस्य रूपे संयमाद्रूपस्य या ग्राह्या शक्तिस्तां प्रतिबध्नाति । ग्राह्यशक्तिस्तम्भे सति चक्षुः प्रकाशासम्प्रयोगेऽन्तर्धानमुत्पद्यते योगिनः ।
एतेन शब्दाद्यन्तर्धानमुक्तं ॥२२॥
वेदितव्यम् –
स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥२३॥
आयुविपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च । तत्र यथाऽऽर्द्रवस्त्रंवितानितं लघीयसा कालेन शुष्येत्तथा सोपक्रमम्, यथा च तदेव सम्पिण्डितं चिरेण संशुष्येदेवं निरुपक्रमम् । यथा चाऽग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत्तथा सोपक्रमम्, यथा वा स एवाग्निस्तृणराशौ क्रमतोऽवयवेषु न्यस्तश्चिरेण दहेत्तथा निरुपक्रमम् । तदैक भविकमायुष्करं कर्म द्विविधं – – सोपक्रमं निरुपक्रमं च । तत्संयमादपरान्तस्य प्रायणस्य ज्ञानम्, अरिष्टेभ्यो वेति । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्राध्यात्मिकं-घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति । तथाधिभौतिकं – यमपुरुषा-न्पश्यति, पितृनतीतानकस्मात्पश्यति । तथाधिदैविकं – स्वर्गमकस्मा-त्सिद्धान्वापश्यति, विपरीतं वा सर्वमिति । अनेन वा जानात्यपरान्तमुपस्थितमिति ॥२३॥
मैत्र्यादिषु बलानि ॥२४॥
मैत्रीकरुणामुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मंत्रीबलं लभते । दुःखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्य: स संयमः । ततो बलान्यबन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संयमाभावादिति ॥२४॥
बलेषु हस्तिबलादीनि ॥२५॥
हस्तिबले संयमाद्धस्तिबलो भवति । वैनतेयबले संयमाद् वैनतेयबलो भवति । वायुबले संयमाद् वायुबल इत्येवमादि ॥२५॥
प्रवृत्त्याऽऽलोकन्यासात्सूक्ष्मव्यवहित विप्रकृष्टज्ञानम् ॥२६॥
ज्योतिष्मती प्रवृत्तिरुक्ता मनसः । तस्यां य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधिगच्छति ॥२६॥
भुवनज्ञानं सूर्ये संयमाद् ॥२७॥
तत्प्रस्तारः सप्तलोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावदित्येष भूर्लोकः । मेरुपृष्ठादारभ्याऽऽध्रुवाद् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः । तत्परः’ स्वर्लोक: पश्वविधो माहेन्द्रस्तृतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः, तद्यथा-जनलोकस्तपोलोकः सत्यलोक इति ।
‘ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् । माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः॥’ इति संग्रहश्लोकः । तत्रावीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलामिलाकाशतमः प्रतिष्ठा महाकालाम्बरीषरौरव महारौरवकालसूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदना: प्राणिनः कष्ट-मायुर्घमाक्षिप्य जायन्ते । ततो महातलर सातलातल सुतलवितलतलातलपातालाख्यानि सप्त पातालानि । भूमिरियमष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुमध्ये पर्वतराजः काञ्चनः । तस्य राजतवैदूर्यस्फटिकहेम-मणिमयानि श्रृङ्गाणि । तत्र वैदूर्यप्रभानुरागान्नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः । श्वेतः पूर्वः, स्वच्छ पश्चिमः, कुरुण्डकाम उत्तरः । दक्षिणपार्श्वे चास्य जम्बूः, यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचाराद्वात्रिन्दिवं लग्नमिव विवर्तते । तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नवनवयोजनसाहस्राणि रमणकं हिरण्मयमुत्तराः कुरव इति । निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नवनवयोजन सहस्त्राणि हरिवर्षं किम्पुरुषं भारतमिति । समेरोः प्राचीना भद्राश्वा माल्यवत्सीमानः । प्रतीचीनाः केतुमाला गन्धमादनसीमानः । मध्ये वर्षमिलावृतम् । तदेतद्योजनशतसाहस्रं, सुमेरोदिशि दिशि तदर्धेन व्यूढम् । स खल्वयं शतसाहस्रायामो जम्बूद्वीपस्ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः । ततश्च द्विगुणा द्विगुणाः शाककुशशाल्मल मगध पुष्करद्वीपाः’ सप्तसमुद्राश्च’ सर्वपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासपिर्दधिमण्डक्षीरस्वादकाः । सप्तसमुद्रपरिवेष्टिता: वलयाकृतयो लोकालोकपर्वतपरिवाराः पश्चाशद्योजनकोटि परिसंख्याताः । तदेतत्सर्वं सुप्रतिष्ठितसंस्थान मण्डमध्ये व्यूढम् । अण्डं च प्रधानस्याणरवयवो यथाकाशे खद्योत इति । तत्र पाताले जलधौ पर्वतेष्वेतेषु देवनिकाया असुरगन्धर्वकिन्नर किम्पुरुषयक्षराक्षस भूत प्रेत पिशाचापस्मारकाप्सरोब्रह्मराक्षसकुष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः । सुमेरुस्त्रिदशानामुद्यानभूमिः । तत्र मिश्रवनं नन्दनंचैत्ररथं सुमानसमित्युद्यानानि । सुधर्मा देवसभा। सुदर्शनं पुरम् । वैजयन्तः प्रासादः । ग्रहनक्षत्रतारकास्तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोरुपर्युपरि सन्निविष्टा विपरिवर्तन्ते । माहेन्द्रनिवासिनः षड् देवनिकायाः– त्रिदशाः, अग्निष्वात्ताः, याम्याः, तुषिताः, अपरिनिमित-वशवतनः, परिनिमितवशवतिनश्चेति । ते सर्वे सङ्कल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकुलाभिरप्सरोभिः कृतपरिवाराः । महति लोके प्राजापत्ये पञ्चविधो देवनिकायः- कुमुदाः, ऋभवः, प्रतर्दनाः, अञ्जनामाः, प्रचितामा इति । एते महाभूतवशिनो ध्यानाहाराः कल्प-सहस्रायुषः । प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायः – ब्रह्मपुरोहिताः, ब्रह्मकायिकाः, ब्रह्ममहाकायिकाः, अजरामरा इति । एते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुषः । द्वितीये तपसि लोके त्रिविधो देवनिकायः- आभा-स्वराः, महामास्वराः, सत्यमहाभास्वरा इति । एते भूतेन्द्रिय प्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः, सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधर भूमिष्वनावृतज्ञानविषयाः । तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया:- अच्युताः, शुद्धनिवासाः, सत्याभाः संज्ञासंज्ञिनश्चेति । अकृतभवनन्यासा: ‘ स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत्सर्गायुषः । तत्राच्युताः सवितर्कध्यानसुखाः । शुद्धनिवासाः सविचारध्यानसुखाः । सत्याभा आनन्दमात्रध्यानसुखाः । संज्ञासंज्ञिनचास्मिता मात्रध्यानसुखाः । तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति’ । त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः । विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्ते, न लोकमध्ये न्यस्ता इति । एतयोगिनां साक्षात्कर्त्तव्यं सूर्यद्वारे संयमं कृत्वा ततोऽन्यत्रापि एवं ताबदभ्य सेद्यावदिदं सर्व दृष्टमिति ॥२७॥
चन्द्रे ताराव्यूहज्ञानम् ॥२८॥
चन्द्रे संयमं कृत्वा ताराव्यूहं विजानीयात् ॥२८॥
ध्रुवे तद्गतिज्ञानम् ॥२९॥
ततो ध्रुवे संयमं कृत्वा ताराणां गति जानीयात् । ऊर्ध्वविमानेषु कृतसंयमस्तानि जानीयात् ॥२९॥
नाभिचक्रे कायव्यूहज्ञानम् ॥३०॥
नाभिचक्रे संयमं कृत्वा कायव्यूहं विजानीयात् । वातपित्तश्लेष्माणस्त्रयो दोषाः सन्ति । धातवः सप्त त्वग्लोहितमांसस्नाय्वस्थिमज्जाशुक्राणि । पूर्व पूर्वमेषां बाह्यमित्येष विन्यासः॥३०॥
कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३१॥
जिह्वाया अधस्तात्तन्तुः । ततोऽधस्तात्कण्ठः । ततोऽधस्तात् कूपः । तत्र संयमात्क्षुत्पिपासे न बाधेते ॥३१॥
कूर्मनाड्यां स्थैर्यम् ॥३२॥
कपादध उरसि कूर्माकांरा नाडी । तस्यां कृतसंयमः स्थिरपदं लभते । यथा-सर्पों गोधा वेति ॥३२॥
मूर्द्धज्योतिषि सिद्धदर्शनम् ॥३३॥
शिरः कपालेऽन्तरिछद्रं प्रभास्वरं ज्योतिः । तत्र संयमात् सिद्धानां द्यावापृथिव्योरन्तरालचारिणां दर्शनम् ॥३३॥
प्रातिभाद्वा सर्वम् ॥३४॥
प्रातिभं नाम तारकम् । तद्विवेकजस्य ज्ञानस्य पूर्वरूपम् । यथोदये प्रभा भास्करस्य । तेन वा सर्वमेव जानाति योगी प्रातिभस्य ज्ञानस्योत्पत्ताविति ॥३४॥
हृदये चित्तसंविद् ॥३५॥
यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, तत्र विज्ञानम् । तस्मिन्संयमाच्चित्तसंविद् ॥३५॥
प्रत्ययाविशेषो भोगः परार्थत्वात् –
स्वार्थसंयमात् पुरुषज्ञानम् ॥३६॥
सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम् । तस्माच्च सत्त्वात्परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश्चितिमात्ररूपः पुरुषः । तयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य, दशितविषयत्वात् । स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः । यस्तु तस्माद्विशिष्ट श्चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस्तत्र संयमात्पुरुषविषया प्रज्ञा जायते । न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति । तथा ह्युक्तम्-‘विज्ञातारमरे केन विजानीयाद्’ – ( बृ० २।४।१४ ) इति ॥३६॥
ततः प्रातिभश्रावणवेदनाऽऽदर्शाऽऽस्वादवार्ता जायन्ते ॥३७॥
प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीता नागतज्ञानम्। श्रावणाद्दिव्यशब्दश्रवणम् । वेदनाद्दिव्यस्पर्शाधिगमः । आदर्शाद्दिव्यरूपसंवित् । आस्वादादिव्यरससंवित् । वार्तातो दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते ॥३७॥
ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३८॥
ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना कत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ॥३८॥
उपसर्गाः, तद्दर्शनप्रत्यनी-
बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३९॥
लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्यर्थः । तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद्भवति, प्रचारसंवेदनं च चित्तस्य समाधिज मेव । कर्मबन्धक्षयात्स्वचित्तस्य प्रचारसंवेदनाच्च योगी चित्तं स्वशरीरान्निष्कृष्य शरीरान्तरेषु निक्षिपति । निक्षिप्तं चित्तं चेन्द्रियाण्यनुपतन्ति । यथा- मधुकरराजानं मक्षिका उत्पतन्तमनुत्पतन्ति निविशमानमनुनिविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्त इति ॥३९॥
उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥४०॥
समस्तेन्द्रियवृत्तिः प्राणादिलक्षणा जीवनम् । तस्य क्रिया पश्चती । प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समानश्चानाभिवृत्तिः । अपनयनादपान आपादतलवृत्तिः । उन्नयनावुदान आशिरोवृत्तिः । व्यापी ब्यान इति । तेषां प्रधानं प्राणः । उदानजयाज्जलपङ्ककण्टकादिष्वसङ्गः, उत्क्रान्तिश्च प्रायणकाले’ भवति । तां वशित्वेन प्रतिपद्यते ॥४०॥
समानजयाज्ज्वलनम् ॥४१॥
जितसमानस्तेजस उपध्मानं कृत्वा ज्वलति ॥४१॥
श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् ॥४२॥
सर्वश्रोत्राणामाकाशं प्रतिष्ठा सर्वशब्दानां च । यथोक्तम्-‘तुल्यदेशश्रवणानामे कदेशश्रुतित्वं सर्वेषां भवति’ इति, तच्चैतदाकाशस्य लिङ्गमनावरणं चोक्तम् । तथाऽमूर्त्तस्थानावरण दर्शनाद्वि भुत्वमपि प्रख्यातमाकाशस्य । शब्द ग्रहणानुमितं श्रोत्रम् । बधिराबधिरयोरेकः शब्दं गृह्णात्यपरो न गृह्णातीति, तस्माच्छ्रोत्रमेव शब्दविषयम् । श्रोत्राकाशयोः सम्बन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते॥४२॥
कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥४३॥
यत्र कायस्तत्राकाशं तस्यावकाशदानात्काय स्य, तेन सम्बन्धः प्राप्तिः । तत्र कृतसंयमो जित्वा तत्सम्बन्धं लघुषु तूलादिष्वापरमाणुभ्यः समापत्त लब्ध्वा जितसम्बन्धो लघुः । लघुत्वाच्च जले पादाभ्यां विहरति, ततस्तूर्णनामितन्तुमात्रे विहृत्य रश्मिषु विहरति, ततो यथेष्टमाकाश- गतिरस्य भवतीति ॥४३॥
बहिरकल्पिता वृत्तिमंहाविदेहा, ततः प्रकाशावरणक्षयः ॥४४॥
शरीराद् बहिर्मनसो वृत्तिलाभो विदेहा नाम धारणा । सा यदि शरीरप्रतिष्ठस्य मनसो बहिव त्तिमात्रेण भवति सा कल्पितेत्युच्यते । या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिवृत्तिः, सा खल्वकल्पिता । तत्र कल्पितया साधयत्यकल्पितां महाविदेहामिति, यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥४४॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥४५॥
तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाकारादिभिर्धमें: स्थूलशब्देन परिभाषिताः । एतद् भूतानां प्रथमं रूपम् । द्वितीयं रूपं स्वसामान्यम् । मूत्तिर्भूमिः, स्नेहो जलम्, वह्निरुष्णता, वायुः प्रणामी, सर्वतोगतिराकाश इत्येतत्स्वरूप शब्दे नोच्यते । अस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्तम्- ‘एकजातिसमन्विताना मेषां धर्ममात्र व्यावृत्तिः’ – इति सामान्य-विशेषसमुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः; प्रत्यस्तमित भेदावयवानुगतः – शरीरं वृक्षो पूथं वनमिति, शब्देनोपात्तभेदावयवानुगतः समूहः उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः । स च भेदाभेद विवक्षितः, आम्राणां वनं ब्राह्मणानां सङ्घः, आस्रवणं ब्राह्मणसङ्घ इति । स पुनद्वविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः समूहो वनं सङ्घ इति, अयुतसिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् । अथ किमेषां सूक्ष्मरूपम् ? तन्मात्रं भूतकारणम्, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धा वयव भेदानुगतः समुदाय इति, एवं सर्वतन्मात्राणि एतत्तृतीयम् । अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणा: कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः । अर्थषां पश्चमं रूपमर्थवत्त्वं भोगापवर्गार्थता गुणेष्वेवान्वयिनी । गुणास्तन्मात्रमूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीम्भूतेषु पश्वसु पश्वरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पश्चभूतस्वरूपाणि जित्वा भूतजयो भवति, तज्जयाद् वत्सानुसारिण्य इव गावोऽस्य सङ्कल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥४५॥
ततोऽणिमादिप्रादुर्भाव: कायसम्पत्तद्धर्मानभिघातश्च ॥४६॥
तत्राणिमा भवत्यणुः । लघिमा लघुर्भवति । महिमा महान्भवति । प्राप्तिरङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम् । प्राकाम्यमिच्छानभिघातः । भूमावुन्मज्जति निमज्जति यथोदके । वशित्वं भूतभौतिकेषु वशी भवत्यवश्यश्चान्येषाम्, ईशितृत्वं तेषां प्रभवाप्ययव्यूहानामीष्टे । यत्रकामावसायित्वं सत्यसङ्कल्पता यथा सङ्कल्पस्तथा भूतप्रकृतीनामवस्थानम् । न च शक्तोऽपि पदार्थविपर्यासं करोति । कस्मात् ? अन्यस्य यत्रकामावसायिनः पूर्वसिद्धस्य तथा भूतेषु सङ्कल्पादिति । एतान्यष्टावैश्वर्याणि । कायसम्पद्वक्ष्यमाणा। तद्धर्मानभिघातश्च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलामप्यनुप्रविशतीति । नापः स्निग्धाः क्लेदयन्ति । नाग्निरुष्णो दहति । न वायुः प्रणामी वहति । अनावरणात्म केऽप्याकारो भवत्यावृतकायः सिद्धानामध्यदृश्यो भवति ॥४६॥
रूपलावण्यबलवज्रसंहननत्वानिकायसम्पत् ॥४७॥
दर्शनीयः, कान्तिमान्, अतिशयबलो वज्रसंहननश्चेति ॥४७॥
ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥४८॥
सामान्यविशेषात्मा शब्दादिर्ग्राह्यः । तेष्विन्द्रियाणां वृत्तिर्ग्रहणम् । न च तत्सामान्य मात्रग्रहणाकारम् । कथमनालोचितः स विषयविशेष इन्द्रियेण ‘मनसानुव्यवसीयेतेति ? स्वरूपं पुनः प्रकाशात्मनो बुद्धिसस्वस्य सामान्यविशेषयोर युतसिद्धावयवभेदानुगतः समूहो द्रव्यमिन्द्रियम् । तेषां तृतीयं रूपम स्मितालक्षणोऽहङ्ङ्कारः । तस्य सामान्यस्येन्द्रियाणि विशेषाः । चतुर्थरूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणाः, येषामिन्द्रियाणि साहङ्काराणि परिणामाः । पश्चमं रूपं गुणेषु यदनुगतं पुरुषार्थवत्त्वमिति । पश्चस्वेवे तेष्विन्द्रियरूपेषु यथाक्रमं संयमस्तत्र तत्र जयं कृत्वा पञ्चरूपजयादिन्द्रियजयः प्रादुर्भवति योगिनः ॥४८॥
ततो मनोजवित्वं विकरणभाव: प्रधानजयश्च ॥४९॥
कायस्यानुत्तमो गतिलामो मनोजवित्वम् । विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानजय इति । एतास्तित्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करणपश्चक रूपजयावधिगम्यन्ते ॥४९॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वञ्च ॥५०॥
निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यता ख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वात्मानो गुणा व्यवसायव्यवसेयात्मका: स्वामिनं क्षेत्रज्ञं प्रत्य-शेषवश्यात्मत्वेनोपतिष्ठन्त इत्यर्थः । सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानामक्रमोपारूढं विवेकजं ज्ञानमित्यर्थः इत्येषा विशोका नाम सिद्धियाँ प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति ॥५०॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५१॥
यदास्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः, सत्त्वं च हेयपक्षे न्यस्तं पुरुषश्चापरिणामी शुद्धोऽन्यः सत्त्वादिति । एवमस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्यप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति । तेषु प्रलीनेषु पुरुषः पुनरिदं तापत्रयं न भुङ्क्ते । तदेतेषां गुणानां मनसि कर्मक्लेश विपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥५१॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गाद् ॥५२॥
चत्वारः खल्वमी योगिनः- प्रथमकल्पिको मधुभूमिक: प्रज्ञाज्योतिरतिकान्तभावनीयश्चेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः । ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कृतकर्तव्यसाधनादिमान् । चतुर्थो यस्त्वतिक्रान्तभावनीयस्तस्य चित्तप्रतिसर्ग एकोऽर्थः । सप्तविधाऽस्य प्रान्तभूमिप्रज्ञा । तत्र मधुमतीं भूमि साक्षात्कुवंतो ब्राह्मणस्य स्थानिनो देवाः ‘सत्त्वशुद्धिमनुपश्यन्तः स्थानै रुपनिमन्त्रयन्ते – ‘भो ! इहास्यतामिह रम्यतां, कमनीयोऽयं भोगः, कमनीयेयं कन्या, रसायनमिदं जरामृत्यू बाधते, वंहायसमिदं यानममी कल्पद्रुमाः, पुण्या मन्दाकिनी, सिद्धा महर्षयः, उत्तमा अनुकूला अप्सरसो, दिव्ये श्रोत्रचक्षुषी, वज्रोपमः कायः । स्वगुणे: सर्वमिदमुपाजितमायुष्मता । प्रतिपद्यतामिदमक्षयमजरममरस्थानं देवानां प्रियमिति । एवमभिधीयमानः सङ्गदोषान्भावयेत् घोरेषु । संसाराङ्गारेषु पच्यमानेनमया जननमरणान्धकारे विपरिवर्तमानेन कथञ्चिदासादितः क्लेशतिमिरविनाशो योगप्रदीपः । तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्नेरात्मानमिन्धनीकुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधि भावयेत् । सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थितम्मन्यतया मृत्युना केशेषु गृहीतमिवात्मानं न भावयिष्यति । तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति । ततः पुनरनिष्टप्रसङ्गः, एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो बढीभविष्यति । भाननीयवार्थोऽभिमुखीभविष्यतीति ॥५२॥
क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥५३॥
यथापकर्ष पर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणः । यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यात् उत्तरदेशमुपसम्पद्येत स कालः क्षणः । तत्प्रवाहाविच्छेदस्तु क्रमः । क्षणतत्कमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः । स खल्वयं कालो वस्तुशून्यो बुद्धिनिर्माण: शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते । क्षणस्तु वस्तुपतितः क्रमावलम्बी, क्रमश्च क्षणानन्तर्यात्मा । तं कालविदः ‘काल’ इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः सहभुवोरसम्भवात्, पूर्वस्मादुत्तरभाविनो यदानन्तयं क्षणस्य स क्रमः, तस्माद्वर्तमान एवंकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मान्नास्ति तत्समाहारः । ये तु भूतभाविनः क्षणास्ते परिणामान्विता व्याख्येयाः । तेर्नकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्बमी धर्माः । तयोः क्षणतत्क्रमपोः संयमात्तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥५३॥
तस्य विषयविशेष उपक्षिप्यते-
जातिलक्षण देशै रन्यताऽनवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥५४॥
तुल्ययोर्देशलक्षण सारूध्ये जातिभेदोऽन्यताया हेतुगौरियं वडवेयमिति । तुल्यदेशजातीयत्वे लक्षण मन्यत्वकरं- कालाक्षी गौः, स्वस्तिमती गौरिति । द्वयोरा मलकयोर्जातिलक्षणसारूप्याद्देश भेदोऽन्यत्वकर:- इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावत्यंते, तदा तुल्यदेशत्वे पूर्वमेतदुत्तर मेतदिति प्रविभागानुपपत्तिः । असन्दिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं ततः प्रतिपत्तिविवेकजज्ञानादिति । कथम् ? पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षण देशाद्भिन्नः । ते चामलके ते स्वदेशक्षणानुभवभिन्ने । अन्यदेशक्षणानुभवस्तु तयोरन्यत्वे हेतुरिति । एतेन दृष्टान्तेन परमाणोस्तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणादुत्तरस्य परमाणोस्तद्देशानुपपत्तावृत्तरस्य तद्देशानुभवो मिन्न: सहक्षण भेदात्तयोरीश्वरस्य योगिनोऽन्यत्व प्रत्ययो भवतीति । अपरे तु वर्णयन्तियेऽन्त्या विशेषास्तेऽन्यताप्रत्ययं कुर्वन्तीति। तत्रापि देशलक्षणभेदो मूर्ति-व्यवधिजातिभेदश्चान्यत्वहेतुः । क्षणभेदस्तु योगिबुद्धिगम्यउक्तम् – ‘मूर्तिव्यवधिजाति भेदाभावान्नास्ति: ॥५४॥
अत वार्षगण्यः एवेति । मूलपृथक्त्वमिति
तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥५५॥
तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । सर्वविषयं नास्य किश्चिदविषयीभूतमित्यर्थः । सर्वथाविषयमतीतानागत प्रत्युत्पन्नं सर्वं सर्वथा जानातीत्यर्थः । अक्रममित्येकक्षणोपारूढं सर्व सर्वथा गृह्णाती-त्यर्थः : । एतद्विवेकजं ज्ञानं परिपूर्णम् । अस्यैवांशो योगप्रदीपो मधुमतीं भूमिमुपादाय यावदस्य परिसमाप्तिरिति॥५५॥
प्राप्तविवेकज ज्ञानस्याप्राप्त विवेकजज्ञानस्य वा-
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥५६॥
यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यता प्रत्ययमात्राधिकार’ दग्धक्लेशबीजं भवति, तदा पुरुषस्य शुद्धिसारूप्यमिवापन्नं भवति । तदा पुरुषस्योपचरितभोगाभावः शुद्धिः । एतस्यामवस्थायां कैवल्यं भवतीश्वर-स्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा । न हि दग्धक्लेशबोजस्य ज्ञाने पुनरपेक्षा काचिदस्ति । सत्त्वशुद्धिद्वारेणंतत्समाधिज मैश्वर्यश्वज्ञानं चोपक्रान्तम् । परमार्थतस्तु ज्ञानावदर्शनं निवर्तते । तस्मिन्निवृत्ते न सन्त्युत्तरे क्लेशाः । क्लेशाभावात्कर्मविपाकाभावः । चरिताधिकाराश्चंतस्यामवस्थायां गुणा न पुरुषस्य दृश्यत्वेन पुनरुपतिष्ठन्ते । तत्पुरुषस्य कंवल्यम् । तदा पुरुषः स्वरूप मात्रज्योतिरमलः केवली भवति ॥५५॥
Share This
Share this post with your friends!