
Sage Vyasa and Vyasbhasya
Chapter 1
व्यासभाष्य – तत्र समाधिपादः प्रथमः
अथ योगानुशासनम् ॥१॥
अथेत्ययमधिकारार्थः। योगानुशासनं शास्त्रमधिकृतं वेदितव्यम्। योगः समाधिः; स च सार्वभौमश्चित्तस्य धर्मः। क्षिप्तं, मूढं, विक्षिप्तमे काग्रं, निरुद्धमिति चित्तभूमयः। तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते। यस्त्वेकाग्रे चेतसि सद्भूतमर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि लथयति, निरोधमभिमुखं करोति, स सम्प्रज्ञातो योग इत्याख्यायते। स च वितर्कानुगतो, विचारानुगत, आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात्प्रवेदयिष्यामः। सर्ववृत्तिनिरोधेत्वसम्प्रज्ञातः समाधिः ॥१॥
योगश्चित्तवृत्तिनिरोधः ॥२॥
सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते। चित्तं हि प्रख्याप्रवृत्ति-स्थितिशीलत्वात् त्रिगुणम्। प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्ट-मैश्वर्यविषयप्रियं भवति। तदेव तमसाऽनुविद्धमधर्माज्ञानावैराग्यानंश्वर्योपगं भवति। तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति। तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्व-पुरुषान्यताख्यातिमात्रं धर्म मेघध्यानोपगं भवति। तत्परं प्रसंख्यानमित्या-चक्षते ध्यायिनः। चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा दर्शितविषया शुद्धाचानन्ता च। सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति। अतस्तस्यां विरक्तं चित्तं तामपि ख्याति निरुणद्धि। तदवस्थं चित्तं संस्कारो-पगं भवति। स निर्बीजः समाधिः। न तत्र किश्चित्सम्प्रज्ञायत इत्यसम्प्र-ज्ञातः। द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥३॥
स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ॥३॥
कथं तहि ? दर्शितविषयत्वाद्-
वृत्तिसारूप्यमितरत्र ॥४॥
व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्ट वृत्तिः पुरुषः। तथा च सूत्रम्-‘एकमेव दर्शनं, ख्यातिरेव दर्शनम्’ इति। चित्तमयस्कान्तमणिकल्पं सन्निधि मात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः। तस्माच्चित्तवृत्तिबोधेपुरुषस्यानादिः सम्बन्धो हेतुः ॥४॥
ताः पुननिरोद्धव्या बहुत्वे सति चित्तस्य-
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥५॥
क्लेशहेतुकाः कर्माशयप्रचय क्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः, क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः, क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीय-काः संस्कारा वृत्तिमिरेव क्रियन्ते, संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कार-चक्रमनिशमावर्तते । तदेवम्भूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥५॥
प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥६॥
तत्र –
प्रत्यक्षानुमानागमाः प्रमाणानि ॥७॥
इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । बुद्धेः प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः। अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्त-द्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम्, यथा देशान्तरप्राप्तेर्गतिम- चन्द्रतारकं चैत्रवत्, बिन्ध्यश्चाप्राप्तिरगतिः । आप्तेन दृष्टोऽनुमितो वार्थ: परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते । शब्दात्तदर्थविषया वृत्तिः श्रोतु-रागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते।मूलवक्तरि तु दृष्टानुमितायें निविप्लवः स्यात् ॥७॥
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥८॥
स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते, भतार्थविषयत्वात्प्रमाण-स्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा द्विचन्द्रदर्शनं सद्विषये-कचन्द्रदर्शनेन बाध्यत इति । सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मिता रागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिस्तमो मोहो महा-मोहस्तामित्रोऽन्धतामित्र इति । एते चित्तमलप्र सङ्गेनाभिधास्यन्ते ॥८॥
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥९॥
सन प्रमाणोपारोही, न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञान-माहात्म्यनिबन्धनो व्यवहारो दृश्यते, तद्यथा ‘चैतन्यं पुरुषस्य स्वरूपमि’ ति। यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते ? भवति च व्यपदेशे वृत्तिः,यथा ‘चैत्रस्य गौरि’ति । तथा ‘प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषः। ‘तिष्ठति बाणः’, ‘स्थास्यति’, ‘स्थित’ – इति गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । ‘तथाऽनुत्पत्तिधर्मा पुरुष इति’ उत्पत्तिधर्मस्याभावमात्र मवगम्यते न पुरुषान्वयी धर्मः
तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ॥९॥
अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥१०॥
सा च सम्प्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः। कथम् ? सुखमहमस्वाप्सम्, प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति। दुःखमहमस्वाप्सम्; स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्वाप्सम्; गुरूणि मे गात्राणि, क्लान्तं मे चित्तम्; अलसं मुषितमिव तिष्ठतीति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे; तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ॥१०॥
अनुभूत विषयासम्प्रमोषः स्मृतिः ॥११॥
कि प्रत्ययस्य चित्तं स्मरत्याहोस्विद्विषयस्येति? ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकार निर्भासस्तथाजातीयक संस्कारमारभते । स संस्कारः स्वव्यञ्ज काञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृति जनयति। तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्राह्याकारपूर्वा स्मृतिः। सा च द्वयी-भावित-स्मर्तव्या चाभावितस्मर्तव्या च। स्वप्ने भावितस्मर्तव्या, जाग्रत्समयेत्वभावितस्मर्तव्येति। सर्वाश्चंताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृती-नामनुभवात्प्रभवन्ति। सर्वाश्चंता वृत्तयः सुखदुःखमोहात्मिकाः। सुखदुःख-मोहाच क्लेशेषु व्याख्येयाः। सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहःपुनरविद्येति। एताः सर्वा वृत्तयो निरोद्धव्याः। आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्य सम्प्रज्ञातो वेति ॥११॥
अथाऽऽसां निरोधे क उपाय इति-
अभ्यासवैराग्याभ्यां तन्निरोधः ॥१२॥
चित्तनदी नामोभयतो वाहिनी। वहति कल्याणाय वहति पापाय च। या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा, संसारप्राग्भारा-ऽविवेकविषयनिम्ना पापवहा। तत्र वैराग्येण विषयत्रोतः खिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्घाट्यत इत्युभयाधीनश्चित्तवृत्ति-निरोधः ॥१२॥
तत्र स्थितौ यत्नोऽभ्यासः ॥१३॥
चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः, तदर्थः प्रयत्नो वीर्यमुत्साहः। तत्सम्पिपादयिषया –तत्साधनानुष्ठानमभ्यासः ॥१३॥
स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥१४॥
दीर्घकालासेवितो, निरन्तरासेवितः, सत्कारासेवितः । तपसा, ब्रह्मचर्येण, विद्यया श्रद्धया च सम्पादितः सत्कारवान्दृढभूमिर्भवति। व्युत्थान-संस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥१४॥
दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥१५॥
स्त्रियोऽन्नं पानमैश्वर्यमिति दृष्टविषये वितृष्णस्य स्वर्गवैदेह्यप्रकृति-लयत्वप्राप्तावानुअविकविषये वितृष्णस्य, दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलादनाभोगात्मिका हेयोपादेयशून्यावशीकारसंज्ञा वैराग्यम् ॥१५॥
तत्परं पुरुषख्यातेर्गुण वैतृष्ण्यम् ॥१६॥
दृष्टानुश्रविकविषयदोषदर्शी विरक्त: पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रविवे-काप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम्, यस्योदये प्रत्युदितख्यातिरेवं मन्यते-प्राप्तंप्रापणीयम्, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमः, यस्याविच्छेदाज्ज नित्वा म्रियते, मृत्वा च जायत इति । ज्ञानस्यैव पराकाष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति ॥१६॥
अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति-
वितर्कविचारानन्दाऽस्मितानुगमात्सम्प्रज्ञातः ॥१७॥
वितर्कश्चित्तस्यालम्बने स्थूल आभोगः, सूक्ष्मो विचारः, आनन्दो ह्लादः, एकात्मिका संविदस्मिता। तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्क:। द्वितीयो वितर्कविकलः सविचारः। तृतीयो विचारविकल: सानन्दः। चतुर्थस्तद्विकलोऽस्मितामात्र इति। सर्व एते सालम्बनाः समाधयः ॥१७॥
अथासम्प्रज्ञातः समाधिः किमुपायः किस्वभावो वेति?
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥१८॥
सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः। तस्य परं वैराग्यमुपाय: । सालम्बनो ह्यभ्यास-स्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलबनीक्रियते। स चार्थशून्यः। तदभ्यासपूर्वचित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बोज: समाधिरसम्प्रज्ञातः ॥१८॥
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥१९॥
विदेहानां देवानां भवप्रत्ययः। ते हि स्वसंस्कारमात्रोपगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति। तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तमिति ॥१९॥
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥२०॥
उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकाथिनो वीर्यमुपजायते। समुपजातवीर्यस्य स्मृतिरुपतिष्ठते। स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते। समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते। येन यथावद् वस्तु जानाति। तदभ्यासात्तद्विषयाच्च वैराग्याद सम्प्रज्ञातः समाधिर्भवति ॥२०॥
ते खलु नव योगिनो मदुमध्याधिमात्रोपाया भवन्ति; तद्यथा- मृदूपायो मध्योपायोऽधिमात्रोपाय इति।
तत्र – मृदूपायस्त्रिविधो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति; तथा मध्योपायस्तथाधिमात्रोपाय इति। तत्राधिमात्रोपायानाम्-
तीव्रसंवेगानामासन्नः ॥२१॥
समाधिलाभः समाधिफलं च भवतीति ॥२१॥
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥२२॥
मृदुतीव्रो मध्यतीव्रोऽधिमानतीव्र इति ततोऽपि विशेषः, तद्विशेषान्मदु-तीव्रसंवेगस्यासन्नः, ततो मध्यतीव्र संवेगस्यासन्नतरः तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलञ्चेति ॥२२॥
‘तस्माद्विशेषादपि नवमस्य त्रिविधस्यान्तिमानामासन्नतम इत्यर्थ: ॥२२॥
किमे तस्मादेवासन्नतमः समाधिर्भवत्यथास्य लाभे भवत्यन्योऽपि कश्चि-दुपायो ? न वेति ?
ईश्वरप्रणिधानाद्वा ॥२३॥
प्रणिधानाद्भक्तिविशेषादावर्जित ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण। तदभिध्यानमात्रादपि योगिन आसन्नतमः समाधिलाभः समाधिफलं च भवतीति ॥२३॥
अथ प्रधान पुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ?
क्लेशकर्मविपाकाशयैरपरामृष्ट: पुरुषविशेष ईश्वरः ॥२४॥
अविद्यादयः क्लेशाः, कुशलाकुशलानि कर्माणि, तत्फलं विपाकः, तदनुगुणा वासना आशयः । ते च मनसि वर्तमानाः
पुरुषे व्यपदिश्यन्ते, स हितत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनिव्यपदिश्यते। यो ह्यनेन भोगेनामरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्तास्तहि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि छित्वा कैवल्यं प्राप्ताः। ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटि: प्रज्ञायते, नंवमीश्वरस्य यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटि: सम्भाव्यते, नंवमीश्वरस्य। स तु सदैव मुक्तः सदैवेश्वर इति। योऽसौ प्रकृष्ट सत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स कि सनिमित्त आहोस्विन्निनिमित इति । तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किं निमित्तम्? प्रकृष्ट सत्त्वनिमित्तम्। एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिः सम्बन्धः। एतस्मादेतद्भवति सदैवेश्वरः सदैव मुक्त इति। तच्च तस्यैश्वयं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशयि स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः। न च तत्समानमैश्वर्यमस्ति । कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन् युगपत्कामितेऽर्थे नवमिदमस्तु पुराणमिद मस्त्वित्येकस्य सिद्धावितरस्य प्राकाम्यविधातादू-नत्वं प्रसक्तम्। द्वयोश्च तुल्ययोर्युगपत्कामितार्थप्राप्तिर्नास्ति, अर्थस्य विरुद्ध-त्वात्। तस्माद्यस्य साम्यातिशयं विनिर्मुक्तमैश्वर्यं स एवेश्वरः। स च पुरुषविशेष इति ॥२४॥
किश्व-
तत्र निरतिशयं सर्वज्ञबीजम् ॥२५॥
यदिदमतीतानागत प्रत्युत्पन्न प्रत्येक समुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति । सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् ‘ज्ञानधर्मोपदेशेनकल्पप्रलय महाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामी’ति । तथा चोक्तम्-‘आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद् भगवान्पर मषिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥२५॥
स एषः-
पूर्वेषामपि गुरु: कालेनानवच्छेदात् ॥२६॥
पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थेन कालो नोपावर्तते, स एष पूर्वेषामपि गुरुः, यथास्य सर्गस्यादौ प्रकर्षगत्या सिद्धस्तथातिक्रान्त-सर्गादिष्वपि प्रत्येतव्यः ॥२६॥
तस्य वाचकः प्रणवः ॥२७॥
वाच्य ईश्वरः प्रणवस्य । किमस्य सङ्केतकृतं वाच्यवाचकत्वमथ प्रदीप-प्रकाशवदवस्थितमिति । स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस्त्वीश्वरस्य स्थितमे वार्थमभिनयति । यथाऽवस्थितः पितापुत्रयोःसम्बन्धः सङ्केतेनावद्योत्यते, अयमस्य पिता, अयमस्य पुत्र इति । सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते । सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥२७॥
विज्ञातवाच्यवाचकत्वस्य योगिनः –
तज्जपस्तदर्थभावनम् ॥२८॥
प्रणवस्य जपः प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतश्चित्तमेकाग्रं सम्पद्यते । तथा चोक्तम्-स्वाध्यायाद्योगमासीत योगात्स्वाध्याय मामनेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥ इति ॥२८॥
किश्वास्य भवति ?
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥२९॥
ये तावदन्तराया व्याधिप्रभृतयस्ते तावदीश्वरप्रणिधानान्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः केवलोऽनुप-सर्गस्तथायमपि बुद्धेः प्रतिसंवेदी पुरुष इत्येवमधिगच्छति ॥२९॥
अथ केऽन्तरायाः ये चित्तस्य विक्षेपाः ? के पुनस्ते कियन्तो वेति ?
व्याधिस्त्यान संशयप्रमादाऽऽलस्याऽविरतिभ्रान्तिदर्शनाऽलब्धभूमि-कत्वाऽनवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥३०॥
नवाऽन्तरायश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति । एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । तत्र व्याधिर्धातुरसकरणवैषम्यम् स्त्यानमकर्मण्यता चित्तस्य । संशय उभयकोटिस्पृग्विज्ञानं स्यादिदमेवं नैवं स्यादिति । प्रमादः समाधिसाधनानामभावनम् । आलस्य कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः । भ्रान्ति-दर्शनं विपर्ययज्ञानम् । अलब्धभूमिकत्वं समाधिभूमेरलाभ: अनवस्थितत्वंलब्धायां भूमौ चित्तस्याप्रतिष्ठा । समाधिप्रतिलम्भे हि सति तदवस्थितं स्यादिति । एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयते ॥३०॥
दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥३१॥
दुःखमाध्यात्मिक माधिभौतिकमाधिदैविकश्च । येनाभिहताः प्राणिनस्त-दुपघाताय प्रयतन्ते तद् दुःखम् ।
दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद् बाह्यं वायुमाचा-मति स श्वासः । यत्कोष्ठ्यं वायुं निःसारयति स प्रश्वासः । एते विक्षेपसह-भुवः । विक्षिप्तचित्तस्यैते भवन्ति ।
समाहितचित्तस्यैते न भवन्ति ॥३१॥
अथैते विक्षेपाः समाधिप्रतिपक्षास्ताभ्यामेवाभ्यासवैराग्याभ्यां निरो-द्धव्याः । तत्राभ्यासस्य विषयमुपसंहरन्निदमाह-
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥३२॥
विक्षेपप्रतिषेधार्थ मे कतत्त्वावलम्बनं चित्तमभ्यसेत् । यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्त मेकाग्रं नास्त्येव विक्षिप्तम् । यदि पुनरिदं सर्वतः प्रत्याहृत्यैकस्मिन्नर्थे समाधीयते तदा भवत्येकाग्रमि-त्यतो न प्रत्यर्थनियतम् । योऽपि सदृशप्रत्ययप्रवाहेण चित्तमेकाग्रं मन्यते, तस्यै काग्रता यदि प्रवाहचित्तस्य धर्मस्तदेकं नास्ति प्रवाहचित्तं क्षणिकत्वात् ।
अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः स सर्वः सदृशप्रत्ययप्रवाही वा विसदृश-प्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेक मनेकार्थमवस्थितं चित्तमिति । यदि च चित्तेनैकेनानन्विताः स्व-भावभिन्नाः प्रत्यया जायेरन्नथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत् । अन्य प्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् । कथश्वित् समाधीयमानमध्येतद् गोमयपायसीयं न्यायमाक्षिपति । किश्च स्वात्मानुभ-वापह्नवश्चित्तस्यान्यत्वे प्राप्नोति । कथम् ? यदहमद्राक्षं तत् स्पृशामि यच्चास्प्राक्षं तत् पश्यामोत्यहमिति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्य भेदेनोपस्थितः । एकप्रत्ययविषयोऽयमभेदात्माऽहमिति प्रत्ययः कथमत्यन्तमिन्नेषु चित्तेषु वर्तमानं सामान्यमेकं प्रत्ययिनमाश्रयेत् ? स्वानु-भवग्राह्यश्चायम भेदात्माऽहमिति प्रत्ययः । न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते । तस्मादेक मनेकार्थमवस्थितं च चित्तम् ॥३२॥
यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निदिश्यते तत्कथम् ?
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥३३॥
तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रों भावयेत् । दुःखितेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसीदति । प्रसन्न मे काग्रं स्थितिपदं लभते ॥३३॥
प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥३४॥
कोष्ठचस्य वायोर्नासिकापुटाभ्यां प्रयत्नविशेषाद्वमनं प्रच्छर्दनम् । विधारणं प्राणायामः । ताभ्यां वा मनसः स्थित सम्पादयेत् ॥३४॥
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥३५॥
नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित् । तालुनि रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्द-संविदित्येताः वृत्तय उत्पन्नाश्चित्तं स्थितौ निबध्नन्ति संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्ति । एतेन चन्द्रादित्य ग्रहमणि प्रदीपरत्नादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या । यद्यपि हि तत्तच्छास्त्रानुमानाचार्यो-पदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति, एतेषां यथाभूतार्थप्रतिपादन-सामर्थ्यात्, तथापि यावदेकदेशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति ताव-त्सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति। तस्मा-च्छास्त्रानुमानाचार्योपदेशोपोद्वलनार्थ मेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षी-कर्तव्यः । तत्र -तदुपविष्टार्थंकदेशप्रत्यक्षत्वे सति सर्व ‘सूक्ष्मविषयमण्याप वर्गाच्छद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निदिश्यते । अनियतास वत्तिष तद्विषयायां वशीकारसञ्ज्ञायामुपजातायां चित्तं समर्थ स्यात्तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति । तथा च सति श्रद्धावीर्यस्मृति समाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥३५॥
विशोका वा ज्योतिष्मती ॥३६॥
प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुद्धिसंवित्-बुद्धिसत्त्वं हिभास्वरमाकाशकल्पं, तत्र स्थितिवैशारद्यात्प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथाऽस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति । यत्रेदमुक्तम् – ‘तमणुमात्रमात्मान मनुविद्याऽस्मोत्येवं तावत् सम्प्रजानीते’- इति । एषा द्वयी विशोका, विषयवती अस्मितामात्रा च प्रवृत्तिर्ज्योतिष्मती-त्युच्यते, यया योगिनश्चित्त स्थितिपदं लभते इति ॥३६॥
वीतरागविषयं वा चित्तम् ॥३७॥
वीतराग चित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥३७॥
स्वप्न निद्राज्ञानालम्बनं वा ॥३८॥
स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्त स्थितिपदं लभत इति ॥३८॥
यथांभिमतध्यानाद्वा ॥३९॥
यदेवाभिमतं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥३९॥
परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥४०॥
सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निविश-मानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य। एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतिघातः स परो वशीकारः । तद्वशीकारात्परिपूर्ण योगिनश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥४०॥
अथ लब्धस्थितिकस्य चेतसः किस्वरूपा किविषया वा समापत्तिरिति ? तदुच्यते-
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥४१॥
क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयरूपा-कारेण निर्भासते तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्व-रूपाकारेण निर्भासते । तथा भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्म-स्वरूपाभासं भवति । तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपा-भासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासंभवति । तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहण-समापन्नं ग्रहणस्वरूपाकारेण निर्भासते। तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहोतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते। तथा मुक्तपुरुषा-लम्बनोपरक्तं मुक्त पुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति । तदेवमभिजात मणि कल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥४१॥
तत्र शब्दार्थज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥४२॥
तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्ता-नामपि ग्रहणं वृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते ॥४२॥
यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूप मात्रेणावस्थितोऽर्थस्तत्स्वरूपाकारमात्रतयैवावच्छिद्यते साच निवितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयोर्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च धुतानुमानज्ञानसहभूतं तद्दर्शनम् । तस्माद-सङ्कीर्ण प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शन मिति । निवितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते-
स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निवितर्का ॥४३॥
या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्व-रूपापन्नेव भवति सा तदा निवितर्का समापत्तिः । तथा च व्याख्यातम् । तस्या एकबुद्धयपक्रमो ह्यर्थात्माऽणुप्रचयविशेषात्मा गवादिर्घटादिर्वा लोकः । सच संस्थानविशेषो, भूतसूक्ष्माणां साधारणो धर्मः, आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति। धर्मान्तरोदये च तिरो-भवति । स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांश्चाणीयांच स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते । यस्य पुनरवस्तुकः स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यं तस्यावयव्यभावा-दतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति ।
तदा च सम्यग्ज्ञानमपि कि स्याद्विषयाभावात् ? यद्यदुपलभ्यते तत्तदवय-वित्वेनाघ्रातम्’ । तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्ते-निवितर्का विषयो भवति ॥४३॥
एतयैव सविचारा निविचारा च सूक्ष्मविषया व्याख्याता ॥४४॥
तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते । तत्राप्येक बुद्धिनिर्ग्राह्य मेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते या पुनः सर्वथा सर्वतःशान्तोदिताव्यपदेश्यधर्मानर्वाच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निविचारेत्युच्यते । एवंस्वरूपं हि तद्भूतसूक्ष्ममेतेनंव स्वरूपेणा-लम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। प्रज्ञा च स्वरूपशून्येवार्थ-मात्रा यदा भवति तदा निविचारेत्युच्यते । तत्र महद्वस्तुविषया सवितर्का निवितर्का च सूक्ष्मवस्तुविषया सविचारा निविचारा च । एवमुभयोरेतयैव निवितर्कया विकल्पहानिर्व्याख्यातेति ॥४४॥
सूक्ष्मविषयत्वं चाऽऽलिङ्गपर्यवसानम् ॥४५॥
पाथिवस्याणोगंन्धतन्मात्रं सूक्ष्मो विषयः । आप्यस्य रसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् । आकाशस्य शब्द-तन्मात्रमिति । तेषामहङ्कारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्ग-मात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न चालिङ्गात्परं सूक्ष्ममस्ति । नन्वस्ति पुरुषः सूक्ष्म इति ? सत्यम् । यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य । किन्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥४५॥
ता एव सबोज: समाधिः ॥४६॥
ताश्चतस्त्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः । तत्र स्थूलेऽर्थे सवितर्को निवितर्कः, सूक्ष्मेऽर्थे सविचारो निविचार इति स चतुर्धोपसंख्यातः समाधिरिति ॥४६॥
निविचारवंशार द्येऽध्यात्मप्रसादः ॥४७॥
अशुद्धयावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामन-मिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निविचारस्य समाधेवेंशा-रद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननु-रोधी स्फुटः प्रज्ञालोकः । तथा चोक्तम्-प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान् । भूमिष्ठानिव शैलस्थ: सर्वान्प्राज्ञोऽनुपश्यति ॥४७॥
ऋतम्भरा तत्र प्रज्ञा ॥४८॥
तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतम्भरेति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिर्भात । न च तत्र विपर्यासज्ञानगन्धो-व्यस्तीति । तथा चोक्तम्-आगमेनानुमानेन ध्यानाभ्यासरसेनं च । त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥ इति ॥४८॥
सा पुनः-
श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥४९॥
श्रुतमागमविज्ञानं तत्सामान्यविषयम् । न ह्यागमेन शक्पो विशेषोऽभि-धातुम् । कस्मात् ? न हि विशेषेण कृतसंकेतः शब्द इति । तथाऽनुमानं सामान्यविषयमेव । यत्र प्राप्तिस्तत्र गतियंत्र न प्राप्तिस्तत्र न गतिरि-त्युक्तम् । अनुमानेन च सामान्येनोपसंहारः । तस्माच्छु तानुमानविषयो न विशेषः कश्चिदस्तीति । न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोक-प्रत्यक्षेण ग्रहणमस्ति । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधि-प्रज्ञानिर्ग्राह्य एव स विशेषो भवति । भूतसूक्ष्मगतो वा पुरुषगतो वा । तस्माच्छु तानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वादिति ॥४९॥
समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते ।
तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥५०॥
समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते । व्युत्थानसंस्काराभिभवात्तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोध समाधिरुप-तिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्काराः इति नवो नवः संस्काराशयो जायते । ततश्च प्रज्ञा ततश्च संस्कारा इति । कथमसौ संस्कारातिशयश्चित्तं साधिकारं न करिष्यतीति ? न ते प्रज्ञाकृताः संस्काराः क्लेश-क्षयहेतुत्वाच्चित्तमधिकारविशिष्टं कुर्वन्ति । चित्तं हि ते स्वकार्यादवसाद-यन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥५०॥
किं चास्य भवति ?
तस्यापि निरोधे सर्वनिरोधान्निबजः समाधिः ॥५१॥
स न केवलं समाधिप्रज्ञाविरोधी । प्रज्ञाकृतानामपि संस्काराणां प्रतिबन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति। निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्ति-त्वमनुमेयम् । व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीय: संस्कार-श्चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते संस्काराश्चित्तस्या-धिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्मादवसिताधिकारं सहकंवल्यभागीयैः संस्कारंश्चित्तं निवर्तते । तस्मिन्निवृत्ते पुरुषः स्वरूपमात्र-प्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥५१॥
इति श्रीपातञ्जले सांख्य प्रवचने योगशास्त्रे श्रीमद्वयासभाष्ये समाधिपादः प्रथमः ॥१॥

Share This
Share this post with your friends!