Sage Vyasa and Vyasbhasya

Chapter 4

अथ कैवल्य पादचतुर्थः

जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः ॥१॥

देहान्तरिता जन्मना सिद्धिः, ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादि, मन्त्रैराकाशगमनाणिमादिलाभः, तपसा सङ्कल्पसिद्धिः – कामरूपी यत्र तत्र कामग इत्येवमादि । समाधिजाः सिद्धयो व्याख्याताः ॥१॥

तत्र कायेन्द्रियाणामन्यजातीयपरिणतानाम्-

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥२॥

पूर्वपरिणामापाये उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशाद्भवति, कायेन्द्रिय प्रकृतयश्च स्वं स्वं विकारमनुगृहत्यापूरेण धर्मादिनिमित्तमपेक्षमाणा इति ॥२॥

 निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवद् ॥३॥

न हि धर्मादि निमित्तं प्रयोजकं प्रकृतीनां भवति । न कार्येण कारणं प्रवर्त्यते इति । कथं र्ताह ? वरणभेदस्तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूरणात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनापकर्षत्यावरणं त्वासां भिनत्ति, तस्मिन्भिन्नेस् वयमेवापः केदारान्तरमाप्लावयन्ति, तथा धर्मः प्रकृतीनामावरणमधर्मं भिनत्ति, तस्मिन्भिन्नेस्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । यथा वा स एव क्षेत्रिक-स्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्य मूलान्यनुप्रवेशयितुम् । कि तहि ? मुद्गगवेधुकश्यामाका दींस्ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति । तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य। शुद्धयशुद्धचोरत्यन्तविरोधात् । न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र नन्दीश्वराय उदाहार्याः । विपर्ययेणाप्यधर्मो धर्म बाधते । ततश्चाशुद्धिपरिणाम इति । अत्रापि’ नहुषाजगरादय उदाहार्याः॥३॥

यदा तु योगी बहून् कायान् निमिमीते तदा किमे कमनस्कास्ते भवन्त्य थानेकमनस्का इति ?

निर्माणचित्तान्यस्मितामात्रात् ॥४॥

अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्तानि भवन्ति ॥४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥

बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निमिमीते, ततः प्रवृत्तिभेदः ॥५॥

तत्र ध्यानजमनाशयम् ॥६॥

पञ्चविधं निर्माणचित्तम्- जन्मौषधि मन्त्रतपः समाधिजाः सिद्धय इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं तस्यैव नास्त्याशयो रागादिप्रवृत्तिर्नातः पुण्यपापाभिसम्बन्धः, क्षीणक्लेशत्वाद् योगिन इति । इतरेषां तु विद्यते कर्माशयः ॥६॥

यतः –

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥७॥

चतुष्पदी खल्वियं कर्मजाति:- कृष्णा, शुक्लकृष्णा, शुक्लाऽशुक्लाकृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिःसाधनसाध्या, तत्र परपोडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपःस्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वाद् बहिःसाधनाधीना न परान्पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति । तत्राशुक्लं योगिन एव फलसंन्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति ॥७॥

ततस्तद्विपा कानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥

तत इति त्रिविधात् कर्मणः । तद्विपाकानुगुणाना मेवेति । यज्जातीयस्य कर्मणो यो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते, तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं भवति । किन्तु देवानुगुणा एवास्य वासना व्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः॥८॥

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥९॥

वषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः । स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद् द्रागित्येव पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत । कस्मात् ? यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव । कुतश्च ? स्मृतिसंस्कारयोरेकरूपत्वात् । यथा- नुभवास्तथा संस्काराः । ते च कर्मवासनानुरूपाः । यथा च वासनास्त था स्मृतिरिति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतिः । स्मृतेश्च पुनः संस्कारा इत्येवमेते’ स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशाद् व्यज्यन्ते । अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्ध-
मिति ॥९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥१०॥

तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीर्मा न भूवं भूयासमिति सर्वस्य दृश्यते, सान स्वाभाविकी। कस्मात् ? जातमात्रस्य जन्तोरननुभूतमरणधर्मकस्य द्वेषो दुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् ? न च स्वाभाविक वस्तु निमित्तमुपादत्ते । तस्मादनादिवासनानु-विद्धमिदं चित्तं निमित्तवशात्काचिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगा योपावर्तत इति । घटप्रासादप्रदीपकल्पं सङ्कोचविकाशि चित्तं शरीरपरिमाणाकारमात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः संसारश्च युक्त इति । वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकाशिनीत्याचार्यः । तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधम् – बाह्य माध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुतिदानाभिवादनादि । चित्तमात्राधीनं श्रद्धा-द्याध्यात्मिकम् । तथा चोक्तम्-‘ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते बाह्यसाधननिरनुग्रहात्मानः प्रकृष्टं धर्ममभिनिर्वर्त्तयन्ति ।’ तयोर्मानसं बलीयः । कथम् ? ज्ञानवंराग्ये केनातिशय्येते ? दण्डकारण्यं च चित्तबलव्यतिरेकेण कः शारीरेण कर्मणा शून्यं कर्तुमुत्सहेत, समुद्रमगस्त्यवद्वा
पिबेत् ॥१०॥

हेतुफलाश्रयालम्बनैः सङ्गृहीतत्वादेषामभावे तदभावः ॥११॥

हेतुः धर्मात्सुखमधर्माद् दुःखम् । सुखाद् रागो दुःखाद् द्वेषः । ततश्च प्रयत्नः । तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा। ततः पुनर्धर्माधिमौ सुखदुःखे, रागद्वेषाविति प्रवृत्तमिदं षडरं संसार-चक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री, मूलं सर्वक्लेशानामित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते । यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतः सङ्गृहीताः सर्वा वासनाः । एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥११॥

नास्त्यसतः सम्भवो न चास्ति सतो विनाश इति द्रव्यत्वेन सम्भवन्त्यः
कथं निर्वातिष्यन्ते वासनाः ? इति-

अतोतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ॥१२॥

भविष्यव्यक्तिक मनागतम्, अनुभूतव्यक्तिकमतीतम्, स्वव्यापारोपारूढं वर्तमानम् । त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्वरूपतो नाभविष्यन्नेदं निविषयं ज्ञानमुदपत्स्यत, तस्मादतीतानागतं स्वरूपतोऽस्तीति । किश्व भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमित्तेन कुशलानुष्ठानं न युज्येत । सतश्च फलस्य निमित्तं वर्तमानीकरणे समर्थ, नापूर्वोपजनने। सिद्धं निमित्तं नैमित्तिकस्य विशेषानुग्रहणं कुरुते, नापूर्वमुत्पादयति । धर्मो चानेकधर्मस्वभावः । तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्तिविशेषापनं द्रव्यतोऽस्त्येवमतीतमनागतं वा । कथन्तहि ? स्वेनैव व्यङ्ग्येन स्वरूपेणा नागतमस्ति । स्वेन चानुभूतव्यक्ति केन स्वरूपेणातीतमिति । वर्तमानस्यवाध्वनः स्वरूपव्यक्तिरिति, न सा भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मसमन्वागतौ भवत एवेति, नाभूत्वा भाव-स्त्रयाणामध्वनामिति ॥१२॥

ते व्यक्तसूक्ष्मा गुणात्मानः ॥१३॥

ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मानोऽतीतानागताः सूक्ष्मात्मानः’ । सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्-‘गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम्’॥इति ॥१३॥

यदा तु सर्वे गुणाः, कथमेकः शब्द एकमिन्द्रियम् इति ? –

परिणामैकत्वाद् वस्तुतत्त्वम् ॥१४॥

प्रख्याक्रियास्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनंक: परिणामः श्रोत्रमिन्द्रियम्, ग्राह्यात्मकानां शब्दभावेर्नकः परिणामः शब्दोविषय इति । शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवी-परमाणुस्तन्मात्रावयवः । तेषां चैकः परिणामः पृथिवी गौवृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहोष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमे कविकारारम्भः समाधेयः । ‘नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु ज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमिति अनया दिशा ये वस्तुस्वरूपमपह्नवते, ‘ज्ञानपरिकल्पना मात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुः, ते तथेति प्रत्युपस्थितमिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तुस्वरूपमुत्सृज्यवस्तुस्वरूपमुत्सृज्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥१४॥

 कुतश्चंतदन्याय्यम् ?–

वस्तुसाम्ये चित्तभेदात्तयोविभक्तः पन्थाः ॥१५॥

बहुचित्तावलम्बनी भूत मेकं वस्तु साधारणम् । तत्खलु नैकचित्तपरिकल्पितं नाप्यनेक चित्तपरिकल्पितं किन्तु स्वप्रतिष्ठम् । कथम् ? वस्तुसाम्ये चित्तभेदात् । धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति, अधर्मापेक्षं तत एव दुःखज्ञानम्, अविद्यापेक्षं तत एवं मूढज्ञानम्, सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितम् ? न चान्यचित्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः । तस्माद् वस्तुज्ञानयोर्ग्राह्यग्रहण-भेदभिन्नयोविभक्तः पन्थाः । नानयोः सङ्करगन्धोऽप्यस्तीति । सांख्यपक्षे पुनर्वस्तु त्रिगुणं, चलन्च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते, निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुभवति ॥१५॥

केचिदाहु:-‘ज्ञानसहभूरेवार्थी भोग्यत्वात् सुखादिवदिति ।’ त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरेषु क्षणेषु वस्तुस्वरूपमे वापह्नवते-

न चैकचित्ततन्त्रं वस्तु, तदप्रमाणकं तदा कि स्यात् ? ॥१६॥

एकचित्ततन्त्रं चेद्वस्त स्यात्तदा चित्ते व्यग्रे निरुद्ध वा स्वरूप मेव तेनापरामृष्टमन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्, तदानीं किन्तत्
स्यात् ? सम्बध्यमानं च पुनश्चित्तेन कुत उत्पद्येत ? ये चास्पानुपस्थिता भागास्ते चास्य न स्युः, एवं नास्ति पृष्ठमित्युदरमपि न गृह्येत । तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥१६॥

तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥१७॥

अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसम्बध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातस्ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्वरूपत्वात् परिणामि चित्तम् ॥१७॥

यस्य तु तदेव चित्तं विषयस्तस्य-

सदा ज्ञाताश्चित्तवृत्तय स्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥१८॥

यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत, ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुसापयति ॥१८॥

स्यादाशङ्का — चित्तमेव स्वाभासं विषयाभासव वैनाशिकानां चित्तात्मवादिनां भविष्यति अग्निवद् ।

न तत्स्वाभासं दृश्यत्वात् ॥१९॥

यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि तथा मनोऽपि प्रत्येतव्यम् । न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति । प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । किश्व स्वाभासं चित्तमित्यग्राह्यमेव कस्यचिदिति शब्दार्थः, तद्यथा- स्वात्मप्रतिष्ठमाकाशं न परप्रतिष्ठमित्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिवृंश्यते – ‘क्रुद्धोऽहम्, भीतोऽहम्, अमुत्र मे रागो-ऽमुत्र मे क्रोध’ इति । एतत् स्वबुद्धेरग्रहणे न युक्तमिति ॥१९॥

एकसमये चोभयानवधारणम् ॥२०॥

न चंकस्मिन् क्षणे स्वपररूपावधारणं युक्तम् । क्षणिकवादिनो यद्भवनं सेव क्रिया, तदेव च कारकमित्यभ्युपगमः ॥२०॥

स्यान्मतिः – स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति-

चित्तान्तरदृश्ये बुद्धिबुद्धे रतिप्रसङ्गः स्मृतिसङ्करदच ॥२१॥

अथ चित्तं चेच्चित्तान्तरेण गृह्येत, बुद्धि-बुद्धिः केन गृह्यते ? साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसङ्करन-यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति । तत्सङ्कराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिवॅनाशिकैः सर्वमेवाकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र क्वचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते । केचित्’ सत्त्वमात्रमपि परिकल्प्यास्ति स सत्त्वो य एतान् पश्च स्कन्धान् निक्षिप्या न्यांश्च प्रतिसन्दधातीत्युक्त्वा तत एव पुनस्त्रस्यन्ति । तथा स्कन्धानां महा निर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नवते । साङ्ङ्ख्ययोगादयस्तु प्रवादाः, स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥२१॥

कथम् ? –

चितेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥२२॥

अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति । तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेरनुकार्य मात्रतया’ बुद्धिवृत्त्यचिशिष्टा हि ज्ञानवृत्तिराख्यायते । तथा चोक्तम्-‘न पातालं न च विवरं गिरीणां, नैवान्धकारं कुक्षयो नोवधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं
बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते॥इति ॥२२॥

अतश्चंतदभ्युपगम्यते –

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥२३॥

मनो हि मन्तव्येनार्थेनोपरक्तम् । तत्स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्त्याऽभिसम्बद्धम् । तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयनिर्मासं चेतनाचेतनस्वरूपापन्नम्, विषयात्मक मप्यविषयात्म कमिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । अपरे चित्तमात्र मेवेदं सर्वनास्ति खल्वयं गवादिर्घटादिश्च सकारणो लोक इति । अनुकम्पनीयास्ते । कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतस्तस्यालम्बनीभूतत्वादन्यः । स चेदर्थश्चित्तमात्रं स्यात्कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात्प्रतिबिम्बी-भूतोऽर्थः प्रज्ञायां येनावधार्यते स पुरुष इति । एवं ग्रहीतृ ग्रहण ग्राह्यस्वरूपचित्तभेदात् त्रयमप्येतज्जातितः प्रविभजन्ते’ ते सम्यग्दशिनस्तंरधिगतः पुरुष इति ॥२३॥

कुतश्चंतत् ?

तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥२४॥

तदेतच्चित्तमसंख्येयाभिर्वासनाभिरेव चित्रीकृत मपि परार्थ परस्य भोगापवर्गार्थं, न स्वार्थं संहत्यकारित्वाद् गृहवत् । संहत्यकारिणा चित्तेन न स्वार्थेन भवितव्यम् । न सुखचित्तं सुखार्थं, न ज्ञानं ज्ञानार्थम् उभयमध्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः, स एव परो न परः सामान्यमात्रम् । यत्तु किश्चित् परं सामान्य मात्रं स्वरूपेणोदाहरेद्वैनाशिकस्तत्सर्वं संहत्यकारित्वात्परार्थमेव स्यात् । यस्त्वस परो विशेषः स न संहत्यकारी पुरुष इति ॥२४॥

विशेषदशिन आत्मभावभावनाविनिवृत्तिः ॥२५॥

यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातौ दृश्येते तत्रापि अस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वतितमित्यनुमीयते । तस्यात्मभावभावना स्वाभाविकी प्रवर्तते । यस्याभावादिदमुक्तम्– ‘स्वभावं मुक्त्वा दोषादेषां पूर्वपक्षे रुचिर्भवत्यरुचिश्व निर्णये भवति ।’ तत्राऽऽत्मभावभावना ‘कोऽहमासं, कथमह मासं, किस्विदिदं, कथंस्विदिदं, के भविष्यामः, कथं वा भविष्याम’ – इति । सातु विशेषशिनो निवर्त्तते । कुतः ? चित्तस्यैवैष’ विचित्रः परिणामः । पुरुषस्त्वसत्यामविद्यायां शुद्धचित्तधर्मेरपरामृष्ट इति । ततोऽस्यात्मभावभावना कुशलस्य निवर्तते इति ॥२५॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥२६॥

तदानों यदस्य चित्तं विषयप्राग्भारमज्ञाननिम्नमासीत्तदस्यान्यथा भवति, कैवल्यप्राग्भारं विवेकजज्ञाननिम्नमिति ॥२६॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥२७॥

प्रत्ययविवेकनिम्नस्य’सत्त्वपुरुषान्यताख्याति मात्र प्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराणि अस्मीति वा ममेति वा जानामीति वा न जानामीति वा । कुतः ? क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥२७॥

हानमेषां क्लेशवदुक्तम् ॥२८॥

यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति । ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥२८॥

प्रसंख्यानेऽप्य कुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥२९॥

यदाऽयं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदः ततोऽपि न किञ्चित् प्रार्थयते, तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयात्रास्य प्रत्ययान्तराण्युत्पद्यन्ते, तदास्य धर्ममेघो नाम समाधिर्भवति ॥२९॥

ततः क्लेशकर्मनिवृत्तिः ॥३०॥

तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित् केनचित् क्वचिच्च जातो दृश्यत इति ॥३०॥

तदा –

सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥३१॥

सर्वे: क्लेशकर्मावरणविमुक्तस्य ज्ञानस्यानन्त्यं भवति । आवरकेण तमसाऽभिभूतमावृतज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहण समर्थ भवति । तत्र यदा सर्वैरावरणमलैरपगतममलं’ भवति, तदा भवत्यस्यानन्त्यम् । ज्ञानस्यानन्त्याज्ज्ञेयमल्पं सम्पद्यते, यथाऽऽकाशे खद्योतः । यत्रेदमुक्तम्- अन्धो मणिमविध्यत् तमनगुलिरावयत् । अग्रीवस्तं प्रत्यमुश्वत्त मजिह्वोऽभ्यपूजयत्॥इति ॥३१॥

ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥

तस्य धर्म मेघस्योदयात् कृतार्थानां गुणानां परिणामक्रमः परिसमाप्यते । न हि कृतभोगापवर्गाः परिसमाप्तऋमाः क्षणमप्यवस्थातुमुत्सहन्ते ॥३२॥

अथ कोऽयं क्रमो नामेति ?-

क्षणप्रतियोगी परिणामापरान्त निर्गाह्यः क्रमः ॥३३॥

क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन गृह्यते क्रमः । न ह्यननुभूतक्रमक्षणा नवस्य पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः । द्वयी चेयं नित्यता- कूटस्थनित्यता परिणामिनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य, परिणामिनित्यता गुणानाम् । यस्मिन्परिणम्यमाने तत्त्वं न विहन्यते तन्नित्यम् | उभयस्य च तत्त्वानभिघातान्नित्यत्वम् । तत्र गुणधर्मेषु बुद्धयादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानः, नित्येषु धर्मषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्र प्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः, शब्दपृष्ठेनास्तिक्रियामुपादाय कल्पित इति । अथास्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमान स्यास्ति क्रमसमाप्तिर्न वेति ? अवचनीयमेतत् । कथम् ? अस्ति प्रश्न एकान्तवचनीयः सर्वो जातौ मरिष्यति’ ? ओम् भो इति । अथ सर्वो मृत्वा जनिष्यत इति । विभज्यवचनीयमेतत् । प्रत्युदितख्यातिः क्षीणतृष्ण: कुशलो न जनिष्यते, इतरस्तु जनिष्यते । तथा मनुष्यजातिः श्रेयसी ? न वा श्रेयसी ? इत्येवं परिपृष्टे विभज्यवचनीयः प्रश्नः पशूनुद्दिश्य श्रेयसी देवानषींश्चाधिकृत्य नेति । अयन्त्ववचनीयः प्रश्न:- संसारोऽयमन्तवानथानन्त इति ? कुशलस्यास्ति संसारक्रमसमाप्तिर्नेतरस्येत्यन्यतरावधारणेऽदोषः । तस्माद् व्याकरणीय एवायं प्रश्न इति ॥३३॥

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूप प्रतिष्ठा वा चितिशक्तिरिति ॥३४॥

कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकारणात्मनां गुणानां तत्कैवल्यम्। स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसम्बन्धात्पुरुषस्यचितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यमिति ॥३४॥

इति श्रीपातञ्जले सांख्यप्रवचने योगशास्त्रे श्रीमद्वयासभाष्ये कैवल्यपादश्चतुर्थः॥४॥

error: Content is protected !!

Share This

Share this post with your friends!