by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.38 स्वप्ननिद्राज्ञानालम्बनं वा। Svapna-nidrā-jnānālambanaṁ vā https://yogasutra195.com/storage/2024/07/1-38.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.38Svapna-nidrā-jnānālambanaṁ vā svapna : dreamnidrā : sleepjnana : knowledge,...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.37 वीतरागविषयं वा चित्तम्। Vīta-rāga-viṣhayaṁ vā chittam https://yogasutra195.com/storage/2024/07/1-37.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.37Vīta-rāga-viṣhayaṁ vā chittam vīta : devoid ofraga : attraction, attachmentviṣhayam :...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.36 विशोका वा ज्योतिष्मती। Viśhokā vā jyotiṣhmatī https://yogasutra195.com/storage/2024/07/1-36.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.36Viśhokā vā jyotiṣhmatī viṣhokā : free of grief or sufferingvā : orjyotiṣhmatī : luminous,...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.35 विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी। Viṣhayavatī vā pravṛttir ūtpannā manasaḥ sthiti-nibandhanī https://yogasutra195.com/storage/2024/07/1-35.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.35Viṣhayavatī vā pravṛttir...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.34 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। Prachchhardana-vidhāraṇābhyāṁ vā prāṇasya https://yogasutra195.com/storage/2024/07/1-34.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.34Prachchhardana-vidhāraṇābhyāṁ vā prāṇasya prachchhardana :...