Sutra 1.33

Sutra 1.33 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनतश्चित्तप्रसादनम्। Maitrī-karuṇā-muditopekṣhāṇāṁ sukhaduḥkha-puṇyāpuṇya-viṣhayāṇāṁ bhāvanātaśhchitta-prasādanam   https://yogasutra195.com/storage/2024/07/1-33.mp3 ← Prev Next...

Sutra 1.32

Sutra 1.32 तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः। Tat-pratiṣhedhārtham eka-tattvābhyāsaḥ   https://yogasutra195.com/storage/2024/07/1-32.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.32Tat-pratiṣhedhārtham eka-tattvābhyāsaḥ tat : thosepratiṣhedha :...

Sutra 1.31

Sutra 1.31 दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाः विक्षेपसहभुवः। duḥkha-daurmanasyāṅgamejayatva-śhvāsapraśhvāsā vikṣhepa-saha-bhuvaḥ   https://yogasutra195.com/storage/2024/07/1-31.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 1.30

Sutra 1.30 व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः। Vyādhi-styāna-saṁśhaya pramādālasyāviratibhrāntidarśhanālabdhabhūmikatvānavasthitatvāni chitta-vikṣhepās te’ntarāyāḥ  ...

Sutra 1.29

Sutra 1.29 ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च। Tataḥ pratyak-chetanādhigamo’pyantarāyābhāvaśh cha   https://yogasutra195.com/storage/2024/07/1-29.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.29Tataḥ...
error: Content is protected !!