Sutra 1.28

Sutra 1.28 तज्जपस्तदर्थभावनम्। Taj-japas tad-artha-bhāvanam   https://yogasutra195.com/storage/2024/07/1-28.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.28Taj-japas tad-artha-bhāvanam tat-japaḥ : repetition, recitation of that (and)tat : of...

Sutra 1.27

Sutra 1.27 तस्य वाचकः प्रणवः। Tasya vāchakaḥ praṇavaḥ   https://yogasutra195.com/storage/2024/07/1-27.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.27Tasya vāchakaḥ praṇavaḥ tasya : hisvāchakaḥ : signifier, signifying word or name (is)praṇavaḥ :...

Sutra 1.26

Sutra 1.26 पूर्वेषामपि गुरुः कालेनानवच्छेदात्।  Pūrveṣhām api guruḥ kālenā an-avachchhedāt   https://yogasutra195.com/storage/2024/07/1-26.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.26Pūrveṣhām api guruḥ kālenā an-avachchhedāt pūrveṣhām : of...

Sutra 1.25

Sutra 1.25 तत्र निरतिशयं सर्वज्ञबीजम्। Tatra nir-atiśhayaṁ sarvajna-bījam   https://yogasutra195.com/storage/2024/07/1-25.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.25Tatra nir-atiśhayaṁ sarvajna-bījam tatra: there, in that (God)nir-atiśhayaṁ...

Sutra 1.24

Sutra 1.24 क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। Kleśha-karma-vipākāśhayair a-parā-mṛṣhṭaḥ puruṣha-viśheṣha īśhvaraḥ   https://yogasutra195.com/storage/2024/07/1-24.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...
error: Content is protected !!