by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.28 तज्जपस्तदर्थभावनम्। Taj-japas tad-artha-bhāvanam https://yogasutra195.com/storage/2024/07/1-28.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.28Taj-japas tad-artha-bhāvanam tat-japaḥ : repetition, recitation of that (and)tat : of...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.27 तस्य वाचकः प्रणवः। Tasya vāchakaḥ praṇavaḥ https://yogasutra195.com/storage/2024/07/1-27.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.27Tasya vāchakaḥ praṇavaḥ tasya : hisvāchakaḥ : signifier, signifying word or name (is)praṇavaḥ :...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.26 पूर्वेषामपि गुरुः कालेनानवच्छेदात्। Pūrveṣhām api guruḥ kālenā an-avachchhedāt https://yogasutra195.com/storage/2024/07/1-26.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.26Pūrveṣhām api guruḥ kālenā an-avachchhedāt pūrveṣhām : of...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.25 तत्र निरतिशयं सर्वज्ञबीजम्। Tatra nir-atiśhayaṁ sarvajna-bījam https://yogasutra195.com/storage/2024/07/1-25.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.25Tatra nir-atiśhayaṁ sarvajna-bījam tatra: there, in that (God)nir-atiśhayaṁ...
by Vimal Sharma | Mar 3, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.24 क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः। Kleśha-karma-vipākāśhayair a-parā-mṛṣhṭaḥ puruṣha-viśheṣha īśhvaraḥ https://yogasutra195.com/storage/2024/07/1-24.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...