Sutra 2.31

Sutra 2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्। Jāti-deśha-kāla-samayān-ava-cchinnāḥ sārvabhaumā mahā-vratam   https://yogasutra195.com/storage/2024/07/2-31.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 2.30

Sutra 2.30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। A-hiṁsā-satyāsteya-brahma-charyāpari-grahā yamāḥ   https://yogasutra195.com/storage/2024/07/2-30.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.30A-hiṁsā-satyāsteya-brahma-charyāpari-grahā...

Sutra 2.29

Sutra 2.29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावंगानि। Yama-niyamāsana-prāṇāyāma-praty-āhāradhāraṇā-dhyāna samādhayo’ṣhṭāv aṅgāni   https://yogasutra195.com/storage/2024/07/2-29.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 2.28

Sutra 2.28 योगांगानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः। Yogāṅgānuṣhṭānād aśhuddhi-kṣhaye jñānadīptirā viveka-khyāteḥ   https://yogasutra195.com/storage/2024/07/2-28.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.28Yogāṅgānuṣhṭānād...

Sutra 2.27

Sutra 2.27 तस्य सप्तधा प्रांतभूमिः प्रज्ञा। Tasya saptadhā prānta-bhūmiḥ pra-jñā   https://yogasutra195.com/storage/2024/07/2-27.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.27Tasya saptadhā prānta-bhūmiḥ pra-jñātasya : of that, of such a...

Sutra 2.26

Sutra 2.26 विवेकख्यातिरविप्लवा हानोपायः। Viveka-khyātir a-vi-plavā hānopāyaḥ   https://yogasutra195.com/storage/2024/07/2-26.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.26Viveka-khyātir a-vi-plavā hānopāyaḥviveka : discriminatory wisdomkyātiḥ :...
error: Content is protected !!