Sutra 2.55

Sutra 2.55 ततः परमावश्यतेंद्रियाणाम्। Tataḥ paramā vaśhyatendriyāṇām   https://yogasutra195.com/storage/2024/07/2-55.mp3 ← Prev ENGHINITAESPHEB Sutra 2.55Tataḥ paramā vaśhyatendriyāṇām tataḥ : then, therebyparamā : final, supreme, ultimatevaśhyatā...

Sutra 2.54

Sutra 2.54 स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेंद्रियाणां प्रत्याहारः। Sva-viṣhayāsam-pra-yoge chittasya svarūpānukāra ivenidrayāṇāṁ pratyāhāraḥ   https://yogasutra195.com/storage/2024/07/2-54.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 2.53

Sutra 2.53 धारणासु च योग्यता मनसः। Dhāraṇāsu cha yogyatā manasaḥ   https://yogasutra195.com/storage/2024/07/2-53.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.53Dhāraṇāsu cha yogyatā manasaḥdhāraṇāsu : in matters of holding a focus, in practicing...

Sutra 2.52

Sutra 2.52 ततः क्षीयते प्रकाशावरणम्। Tataḥ kṣhīyate prakāśhāvaraṇam   https://yogasutra195.com/storage/2024/07/2-52.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.52Tataḥ kṣhīyate prakāśhāvaraṇamtataḥ : then, thereafter, therebykṣhīyate :...

Sutra 2.51

Sutra 2.51 बाह्याभ्यंतरविषयाक्षेपी चतुर्थः। Bāhyābhyantara-viṣhayākṣhepī chaturthaḥ   https://yogasutra195.com/storage/2024/07/2-51.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.51Bāhyābhyantara-viṣhayākṣhepī chaturthaḥbāhya : exterior,...

Sutra 2.50

Sutra 2.50 बाह्याभ्यंतरस्तंभवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। Bāhyābhyantara-stambha-vṛttir deśha-kālasaṁkhyābhiḥ pari-dṛṣhṭo dīrgha-sūkṣhmaḥ   https://yogasutra195.com/storage/2024/07/2-50.mp3 ← Prev Next → ENGHINITAESPHEB...
error: Content is protected !!