by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.25 तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम्। Tad-a-bhāvāt saṁ-yogābhāvo hānaṁ tad dṛśheḥ kaivalyam https://yogasutra195.com/storage/2024/07/2-25.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.25Tad-a-bhāvāt saṁ-yogābhāvo hānaṁ tad...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.24 तस्य हेतुरविद्या। Tasya hetur avidhyā https://yogasutra195.com/storage/2024/07/2-24.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.24Tasya hetur avidhyātasya : of thathetuḥ : cause [is]a-vidyā : ignorance Sutra Meaning : The cause of...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः। Sva-svāmi-śhaktyoḥ svarūpopalabdhi-hetuḥ saṁyogaḥ https://yogasutra195.com/storage/2024/07/2-23.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.23Sva-svāmi-śhaktyoḥ svarūpopalabdhi-hetuḥ...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.22 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्। Kṛtārtha prati naṣhṭam apy a-naṣhṭaṁ tad-anya sādhāraṇatvāt https://yogasutra195.com/storage/2024/07/2-22.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.22Kṛtārtha prati naṣhṭam apy...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.21 तदर्थ एव दृश्यस्यात्मा। Tad-arth eva dṛśhyasyātmā https://yogasutra195.com/storage/2024/07/2-21.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.21Tad-arth eva dṛśhyasyātmātad-arthaḥ : for the purpose of thateva : onlydṛśhyasya : of the...
by Vimal Sharma | Mar 21, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.20 द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः। Draṣhṭā dṛśhi-mātraḥ śhuddho’pi pratyayānupaśhyaḥ https://yogasutra195.com/storage/2024/07/2-20.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.20Draṣhṭā dṛśhi-mātraḥ śhuddho’pi...