Sutra 2.13

Sutra 2.13 सति मूले तद् विपाको जात्यायुर्भोगाः Sati mūle tad-vipāko jāty-āyur-bhogāḥ   https://yogasutra195.com/storage/2024/07/2-13.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.13Sati mūle tad-vipāko jāty-āyur-bhogāḥ sati : there being...

Sutra 2.12

Sutra 2.12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः। Kleśha-mūlaḥ karmāśhayo dṛṣhṭādṛṣhṭa-janmavedanīyaḥ   https://yogasutra195.com/storage/2024/07/2-12.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.12Kleśha-mūlaḥ karmāśhayo...

Sutra 2.11

Sutra 2.11 ध्यानहेयास्तद्वृत्तयः। Dhyāna-heyās tad-vṛttayaḥ   https://yogasutra195.com/storage/2024/07/2-11.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.11Dhyāna-heyās tad-vṛttayaḥ dhyana : [by] meditationheyāḥ : [are] to be avoided, reduced,...

Sutra 2.10

Sutra 2.10 ते प्रतिप्रसवहेयाः सूक्ष्माः। Te prati-prasava-heyāḥ sukṣhmāḥ   https://yogasutra195.com/storage/2024/07/2-10.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.10Te prati-prasava-heyāḥ sukṣhmāḥte : those (afflictions, kleśhas)prati-prasava...

Sutra 2.9

Sutra 2.9 स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः। Sva-rasa-vāhī viduṣho’pi tathārūdho’bhiniveśaḥ   https://yogasutra195.com/storage/2024/07/2-9.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.9Sva-rasa-vāhī viduṣho’pi...

Sutra 2.8

Sutra 2.8 दुःखानुशयी द्वेषः। Duḥkhānuśhayī dveṣhaḥ   https://yogasutra195.com/storage/2024/07/2-8.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.8Duḥkhānuśhayī dveṣhaḥ duḥkha : pain, sufferinganu-śhayī : that which closely accompanies or...
error: Content is protected !!