Sutra 2.27

Sutra 2.27 तस्य सप्तधा प्रांतभूमिः प्रज्ञा। Tasya saptadhā prānta-bhūmiḥ pra-jñā   https://yogasutra195.com/storage/2024/07/2-27.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.27Tasya saptadhā prānta-bhūmiḥ pra-jñātasya : of that, of such a...

Sutra 2.26

Sutra 2.26 विवेकख्यातिरविप्लवा हानोपायः। Viveka-khyātir a-vi-plavā hānopāyaḥ   https://yogasutra195.com/storage/2024/07/2-26.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.26Viveka-khyātir a-vi-plavā hānopāyaḥviveka : discriminatory wisdomkyātiḥ :...

Sutra 2.25

Sutra 2.25 तदभावात्संयोगाभावो हानं तद् दृशेः कैवल्यम्। Tad-a-bhāvāt saṁ-yogābhāvo hānaṁ tad dṛśheḥ kaivalyam   https://yogasutra195.com/storage/2024/07/2-25.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.25Tad-a-bhāvāt saṁ-yogābhāvo hānaṁ tad...

Sutra 2.24

Sutra 2.24 तस्य हेतुरविद्या। Tasya hetur avidhyā   https://yogasutra195.com/storage/2024/07/2-24.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.24Tasya hetur avidhyātasya : of thathetuḥ : cause [is]a-vidyā : ignorance Sutra Meaning : The cause of...

Sutra 2.23

Sutra 2.23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः। Sva-svāmi-śhaktyoḥ svarūpopalabdhi-hetuḥ saṁyogaḥ   https://yogasutra195.com/storage/2024/07/2-23.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.23Sva-svāmi-śhaktyoḥ svarūpopalabdhi-hetuḥ...
error: Content is protected !!