by Vimal Sharma | Mar 1, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.17 वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः। Vitarka-vicāra-ānanda-āsmitā-rūpa-anugamāt samprajñātaḥ https://yogasutra195.com/storage/2024/07/1-17.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...
by Vimal Sharma | Mar 1, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.16 तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम्। Tat-parama puruṣa-khyāter guṇa-vaitṛṣṇyam https://yogasutra195.com/storage/2024/07/1-16.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.16Tat-parama puruṣa-khyāter guṇa-vaitṛṣṇyam tat : that...
by Vimal Sharma | Mar 1, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.15 दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्। Dṛṣṭānuśhravika-viṣhaya-vitṛṣhṇasya vaśhīkāra-saṃjñā vairāgyam https://yogasutra195.com/storage/2024/07/1-15.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...
by Vimal Sharma | Mar 1, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.14 स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः। Sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ https://yogasutra195.com/storage/2024/07/1-14.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.14Sa tu...
by Vimal Sharma | Mar 1, 2024 | Chapter 1 - Samadhi Pada
Sutra 1.13 तत्र स्थितौ यत्नोऽभ्यासः। Tatra sthitau yatno’bhyāsaḥ https://yogasutra195.com/storage/2024/07/1-13.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.13Tatra sthitau yatno’bhyāsaḥ tatra : there, between those (two, practice...