Sutra 1.7

Sutra 1.7 प्रत्यक्षानुमानागमाः प्रमाणानि। Pratyakṣānumāna-agamāḥ pramāṇāni   https://yogasutra195.com/storage/2024/07/1-7.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.7Pratyakṣānumāna-agamāḥ pramāṇāni pratyakṣha : direct perceptionanumāna :...

Sutra 1.6

Sutra 1.6 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। Pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ   https://yogasutra195.com/storage/2024/07/1-6.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.6Pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ pramāṇa : valid...

Sutra 1.5

Sutra 1.5 वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः। Vṛttayaḥ pañchatayyaḥ klishtā-aklishtāḥ   https://yogasutra195.com/storage/2024/07/1-5.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.5Vṛttayaḥ pañchatayyaḥ klishtā-aklishtāḥ vṛttayaḥ : the vṛttis...

Sutra 1.4

Sutra 1.4 वृत्तिसारुप्यमितरत्र। Vṛtti-sārūpyam itaratra   https://yogasutra195.com/storage/2024/07/1-4.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.4Vṛtti-sārūpyam itaratra vṛtti : (with) operations, activities, fluctuations,...

Sutra 1.3

Sutra 1.3 तदा द्रष्टुः स्वरूपेऽवस्थानम्। Tadā draṣṭuḥ sva-rūpe’vasthānam   https://yogasutra195.com/storage/2024/07/1-3.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.3Tadā draṣṭuḥ sva-rūpe’vasthānam tadā : thendraṣhṭuḥ :...
error: Content is protected !!