Sutra 2.49

Sutra 2.49 तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः। Tasmin sati śhvāsa-pra-śhvāsayor gati-vicchedaḥ prāṇāyāmaḥ   https://yogasutra195.com/storage/2024/07/2-49.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.49Tasmin sati...

Sutra 2.48

Sutra 2.48 ततो द्वंद्वानभिघातः। Tato dvandvānabhi-ghātaḥ   https://yogasutra195.com/storage/2024/07/2-48.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.48Tato dvandvānabhi-ghātaḥtataḥ : then, therebydvandva : [by] dichotomies, pairs of...

Sutra 2.47

Sutra 2.47 प्रयत्नशैथिल्यानंतसमापत्तिभ्याम्। Pra-yatna-śhaithilyānanta-sam-ā-pattibhyām   https://yogasutra195.com/storage/2024/07/2-47.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.47Pra-yatna-śhaithilyānanta-sam-ā-pattibhyāmpra-yatna :...

Sutra 2.46

Sutra 2.46 स्थिरसुखमासनम्। Sthira-sukham āsanam   https://yogasutra195.com/storage/2024/07/2-46.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.46Sthira-sukham āsanamsthira : stable, steadysukham : easeful, comfortableāsanam : posture, body...

Sutra 2.45

Sutra 2.45 समाधिसिद्धिरीश्वरप्रणिधानात्। Samādhi-siddhir-īśhvara-pra-ṇi-dhānāt   https://yogasutra195.com/storage/2024/07/2-45.mp3 ← Prev Next → ENGHINITAITAHEB Sutra 2.45Samādhi-siddhir-īśhvara-pra-ṇi-dhānātsamādhi : [of] samādhisiddhiḥ :...

Sutra 2.44

Sutra 2.44 स्वाध्यायादिष्टदेवतासंप्रयोगः। Svādhyāyād iṣhṭa-devatā-sam-pra-yogaḥ   https://yogasutra195.com/storage/2024/07/2-44.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.44Svādhyāyād iṣhṭa-devatā-sam-pra-yogaḥsvādhyāyāt : through self-study,...
error: Content is protected !!