Sutra 2.37

Sutra 2.37 अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्। A-steya-pratiṣhṭāyāṁ sarva-ratnopa-sthānam   https://yogasutra195.com/storage/2024/07/2-37.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.37A-steya-pratiṣhṭāyāṁ sarva-ratnopa-sthānama-steya : [of]...

Sutra 2.36

Sutra 2.36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्। Satyapratiṣhṭāyāṁ kriyā-phalāśhrayatvam   https://yogasutra195.com/storage/2024/07/2-36.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.36Satyapratiṣhṭāyāṁ kriyā-phalāśhrayatvamsatya : [of]...

Sutra 2.35

Sutra 2.35 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः। A-hiṁsā-pratiṣhṭāyāṁ tat-sannidhau vairatyāgaḥ   https://yogasutra195.com/storage/2024/07/2-35.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.35A-hiṁsā-pratiṣhṭāyāṁ tat-sannidhau...

Sutra 2.34

Sutra 2.34 वितर्काहिंसादयः कृतकारितानुमोदिता  लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानंतफला इति प्रतिपक्षभावनम्। Vi-tarkā hiṁsādayaḥ kṛta-kāritānu-moditā lobhakrodha-moha-pūrvakā mṛdu-madhyādhi-mātrā duḥkhājñānānanta-phalā iti prati-pakṣha-bhāvanam  ...

Sutra 2.33

Sutra 2.33 वितर्कबाधने प्रतिपक्षभावनम्। Vi-tarka-bādhane prati-pakṣha-bhāvanam   https://yogasutra195.com/storage/2024/07/2-33.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.33Vi-tarka-bādhane prati-pakṣha-bhāvanamvi-tarka : misratiocinations,...

Sutra 2.32

Sutra 2.32 शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः। Śhaucha-santoṣha-tapaḥ-svādhyāyeśhvara-pra-ṇi-dhānāni niyamāḥ   https://yogasutra195.com/storage/2024/07/2-32.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...
error: Content is protected !!