by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.2 तत्र प्रत्ययैकतानता ध्यानम् Tatra pratyayaikatānatā dhyānam https://yogasutra195.com/storage/2024/07/3-2.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.2Tatra pratyayaikatānatā dhyānam tatra : therepratyaya : (of) awarenesseka-tānatā :...
by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.1 देशबंधश्चित्तस्य धारणा Deśha-bandhaśhcittasya dhāraṇā https://yogasutra195.com/storage/2024/07/3-1.mp3 Next → ENGHINITAHEB Sutra 3.1Deśha-bandhaśhcittasya dhāraṇā deśha : place, locus, bodily spotbandhaḥ : binding, fixing,...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.55 ततः परमावश्यतेंद्रियाणाम्। Tataḥ paramā vaśhyatendriyāṇām https://yogasutra195.com/storage/2024/07/2-55.mp3 ← Prev ENGHINITAESPHEB Sutra 2.55Tataḥ paramā vaśhyatendriyāṇām tataḥ : then, therebyparamā : final, supreme, ultimatevaśhyatā...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.54 स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेंद्रियाणां प्रत्याहारः। Sva-viṣhayāsam-pra-yoge chittasya svarūpānukāra ivenidrayāṇāṁ pratyāhāraḥ https://yogasutra195.com/storage/2024/07/2-54.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...
by Vimal Sharma | Mar 22, 2024 | Chapter 2 - Sadhana Pada
Sutra 2.53 धारणासु च योग्यता मनसः। Dhāraṇāsu cha yogyatā manasaḥ https://yogasutra195.com/storage/2024/07/2-53.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.53Dhāraṇāsu cha yogyatā manasaḥdhāraṇāsu : in matters of holding a focus, in practicing...