Sutra 2.52

Sutra 2.52 ततः क्षीयते प्रकाशावरणम्। Tataḥ kṣhīyate prakāśhāvaraṇam   https://yogasutra195.com/storage/2024/07/2-52.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.52Tataḥ kṣhīyate prakāśhāvaraṇamtataḥ : then, thereafter, therebykṣhīyate :...

Sutra 2.51

Sutra 2.51 बाह्याभ्यंतरविषयाक्षेपी चतुर्थः। Bāhyābhyantara-viṣhayākṣhepī chaturthaḥ   https://yogasutra195.com/storage/2024/07/2-51.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.51Bāhyābhyantara-viṣhayākṣhepī chaturthaḥbāhya : exterior,...

Sutra 2.50

Sutra 2.50 बाह्याभ्यंतरस्तंभवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। Bāhyābhyantara-stambha-vṛttir deśha-kālasaṁkhyābhiḥ pari-dṛṣhṭo dīrgha-sūkṣhmaḥ   https://yogasutra195.com/storage/2024/07/2-50.mp3 ← Prev Next → ENGHINITAESPHEB...

Sutra 2.49

Sutra 2.49 तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः। Tasmin sati śhvāsa-pra-śhvāsayor gati-vicchedaḥ prāṇāyāmaḥ   https://yogasutra195.com/storage/2024/07/2-49.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.49Tasmin sati...

Sutra 2.48

Sutra 2.48 ततो द्वंद्वानभिघातः। Tato dvandvānabhi-ghātaḥ   https://yogasutra195.com/storage/2024/07/2-48.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.48Tato dvandvānabhi-ghātaḥtataḥ : then, therebydvandva : [by] dichotomies, pairs of...
error: Content is protected !!