Sutra 2.32

Sutra 2.32 शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः। Śhaucha-santoṣha-tapaḥ-svādhyāyeśhvara-pra-ṇi-dhānāni niyamāḥ   https://yogasutra195.com/storage/2024/07/2-32.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 2.31

Sutra 2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्। Jāti-deśha-kāla-samayān-ava-cchinnāḥ sārvabhaumā mahā-vratam   https://yogasutra195.com/storage/2024/07/2-31.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 2.30

Sutra 2.30 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। A-hiṁsā-satyāsteya-brahma-charyāpari-grahā yamāḥ   https://yogasutra195.com/storage/2024/07/2-30.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.30A-hiṁsā-satyāsteya-brahma-charyāpari-grahā...

Sutra 2.29

Sutra 2.29 यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावंगानि। Yama-niyamāsana-prāṇāyāma-praty-āhāradhāraṇā-dhyāna samādhayo’ṣhṭāv aṅgāni   https://yogasutra195.com/storage/2024/07/2-29.mp3 ← Prev Next → ENGHINITAESPHEB Sutra...

Sutra 2.28

Sutra 2.28 योगांगानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः। Yogāṅgānuṣhṭānād aśhuddhi-kṣhaye jñānadīptirā viveka-khyāteḥ   https://yogasutra195.com/storage/2024/07/2-28.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.28Yogāṅgānuṣhṭānād...
error: Content is protected !!