Sutra 1.12

Sutra 1.12 अभ्यासवैराग्याभ्यां तन्निरोधः। Abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ   https://yogasutra195.com/storage/2024/07/1-12.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.12Abhyāsa-vairāgyābhyāṃ tan-nirodhaḥ abhyāsa : (with) practice...

Sutra 1.11

Sutra 1.11 अनुभूतविषयासंप्रमोषः स्मृतिः। Anubhūta-viṣaya-saṃpramoṣaḥ smṛtiḥ   https://yogasutra195.com/storage/2024/07/1-11.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.11Anubhūta-viṣaya-saṃpramoṣaḥ smṛtiḥ anu-bhūta : experiencedviṣhaya :...

Sutra 1.10

Sutra 1.10 अभावप्रत्ययालम्बना वृत्तिर्निद्रा। Abhāva-pratyayālambanā-vṛttiḥ nidrā   https://yogasutra195.com/storage/2024/07/1-10.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.10Abhāva-pratyayālambanā-vṛttiḥ nidrā abhāva : absence,...

Sutra 1.9

Sutra 1.9 शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः। Śabda-jñāna-anupaṭī vastu-śūnyaḥ vikalpaḥ   https://yogasutra195.com/storage/2024/07/1-9.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.9Śabda-jñāna-anupaṭī vastu-śūnyaḥ vikalpaḥ śhabda : wordjnana :...

Sutra 1.8

Sutra 1.8 विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्। Viparyayo mithyā-jñānam a-tadrūpa-pratiṣṭham   https://yogasutra195.com/storage/2024/07/1-8.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.8Viparyayo mithyā-jñānam a-tadrūpa-pratiṣṭham viparyayaḥ :...
error: Content is protected !!