by Vimal Sharma | Mar 29, 2024 | Chapter 4 - Kaivalya Pada
Sutra 4.12 अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम्। Atītānāgataṁ svarūpato’styadhva-bhedād dharmāṇām https://yogasutra195.com/storage/2024/07/4-12.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.12Atītānāgataṁ...
by Vimal Sharma | Mar 29, 2024 | Chapter 4 - Kaivalya Pada
Sutra 4.11 हेतुफलाश्रयालंबनैः संगृहीतत्वातेषामभावेतदभावः। Hetu-phalāśhrayālambanaiḥ saṁgṛhītatvād eṣhām abhāve tad-abhāvaḥ https://yogasutra195.com/storage/2024/07/4-11.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.11Hetu-phalāśhrayālambanaiḥ...
by Vimal Sharma | Mar 29, 2024 | Chapter 4 - Kaivalya Pada
Sutra 4.10 तासामनादित्वं चाशिषो नित्यत्वात्। Tāsām anāditvaṁ cāśhiṣho nityatvāt https://yogasutra195.com/storage/2024/07/4-10.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.10Tāsām anāditvaṁ cāśhiṣho nityatvāt tāsāṁ : of those (vasanas)an-āditvaṁ :...
by Vimal Sharma | Mar 29, 2024 | Chapter 4 - Kaivalya Pada
Sutra 4.9 जाति देश काल व्यवहितानामप्यानंतर्यं स्मृतिसंस्कारयोः एकरूपत्वात्। Jāti-deśha-kāla-vyavahitānām apy-ānantaryaṁ smṛti-saṁskārayoḥ ekarūpatvāt https://yogasutra195.com/storage/2024/07/4-9.mp3 ← Prev Next → ENGHINITAHEB Sutra...
by Vimal Sharma | Mar 29, 2024 | Chapter 4 - Kaivalya Pada
Sutra 4.8 ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्। Tatastad-vipākānuguṇānām evābhivyaktirvāsanānām https://yogasutra195.com/storage/2024/07/4-8.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.8Tatastad-vipākānuguṇānām evābhivyaktirvāsanānām...