Sutra 4.7

Sutra 4.7 कर्माशुक्लाकृष्णं योगिनः त्रिविधमितरेषाम्। Karmāśhuklākṛṣhṇaṁ yoginaḥ tri-vidham itareṣhām   https://yogasutra195.com/storage/2024/07/4-7.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.7Karmāśhuklākṛṣhṇaṁ yoginaḥ tri-vidham itareṣhām karma...

Sutra 4.6

Sutra 4.6 तत्र ध्यानजमनाशयम्। Tatra dhyānajam anāśhayam   https://yogasutra195.com/storage/2024/07/4-6.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.6Tatra dhyānajam anāśhayam tatra : of thesedhyāna-jaṁ : meditationally producedan-āśayam : (is)...

Sutra 4.5

Sutra 4.5 प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम्। Pravṛtti-bhede prayojakaṁ cittam ekamanekeṣhām   https://yogasutra195.com/storage/2024/07/4-5.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.5Pravṛtti-bhede prayojakaṁ cittam ekamanekeṣhām pravṛtti...

Sutra 4.4

Sutra 4.4 निर्माणचित्तान्यस्मितामात्रात्। Nirmāṇa-cittānyasmitāmātrāt   https://yogasutra195.com/storage/2024/07/4-4.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.4Nirmāṇa-cittānyasmitāmātrāt nirmāṇa : created, duplicatecittāni : mindsasmitā-mātrāt...

Sutra 4.3

Sutra 4.3 निमित्तमप्रयोजकं प्रकृतीनांवरणभेदस्तु ततः क्षेत्रिकवत्। Nimittam aprayojakaṁ prakṛtīnāṁ varaṇabhedastu tataḥ kṣetrikavat   https://yogasutra195.com/storage/2024/07/4-3.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.3Nimittam aprayojakaṁ...
error: Content is protected !!