Sutra 3.7

Sutra 3.7 त्रयमंतरंगं पूर्वेभ्यः Trayam-antaraṅgaṁ pūrvebhyaḥ   https://yogasutra195.com/storage/2024/07/3-7.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.7Trayam-antaraṅgaṁ pūrvebhyaḥ trayam : (this) triadantar-aṅgaṁ : internalisedpūrvebhyaḥ :...

Sutra 3.6

Sutra 3.6 तस्य भूमिषु विनियोगः Tasya bhūmiṣu viniyogaḥ   https://yogasutra195.com/storage/2024/07/3-6.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.6Tasya bhūmiṣu viniyogaḥ tasya : of thatbhūmiṣhu : into the levels (of mind and...

Sutra 3.5

Sutra 3.5 तज्जयात् प्रज्ञालोकः Tajjayāt prajnā”lokaḥ   https://yogasutra195.com/storage/2024/07/3-5.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.5Tajjayāt prajnā”lokaḥ tat-jayāt : through its masteryprajnā : (of) wisdom, insightālokaḥ :...

Sutra 3.4

Sutra 3.4 त्रयमेकत्र संयमः Trayam ekatra saṁyamaḥ   https://yogasutra195.com/storage/2024/07/3-4.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.4Trayam ekatra saṁyamaḥ trayam : the triadekatra : together (is called)saṁyamaḥ : saṁyama Sutra Meaning...

Sutra 3.3

Sutra 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः Tad evārthamātra-nirbhāsaṁ svarūpa-śhūnyam iva samādhiḥ   https://yogasutra195.com/storage/2024/07/3-3.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.3Tad evārthamātra-nirbhāsaṁ svarūpa-śhūnyam...

Sutra 3.2

Sutra 3.2 तत्र प्रत्ययैकतानता ध्यानम् Tatra pratyayaikatānatā dhyānam   https://yogasutra195.com/storage/2024/07/3-2.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.2Tatra pratyayaikatānatā dhyānam tatra : therepratyaya : (of) awarenesseka-tānatā :...
error: Content is protected !!