by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.7 त्रयमंतरंगं पूर्वेभ्यः Trayam-antaraṅgaṁ pūrvebhyaḥ https://yogasutra195.com/storage/2024/07/3-7.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.7Trayam-antaraṅgaṁ pūrvebhyaḥ trayam : (this) triadantar-aṅgaṁ : internalisedpūrvebhyaḥ :...
by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.6 तस्य भूमिषु विनियोगः Tasya bhūmiṣu viniyogaḥ https://yogasutra195.com/storage/2024/07/3-6.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.6Tasya bhūmiṣu viniyogaḥ tasya : of thatbhūmiṣhu : into the levels (of mind and...
by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.5 तज्जयात् प्रज्ञालोकः Tajjayāt prajnā”lokaḥ https://yogasutra195.com/storage/2024/07/3-5.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.5Tajjayāt prajnā”lokaḥ tat-jayāt : through its masteryprajnā : (of) wisdom, insightālokaḥ :...
by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.4 त्रयमेकत्र संयमः Trayam ekatra saṁyamaḥ https://yogasutra195.com/storage/2024/07/3-4.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.4Trayam ekatra saṁyamaḥ trayam : the triadekatra : together (is called)saṁyamaḥ : saṁyama Sutra Meaning...
by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.3 तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः Tad evārthamātra-nirbhāsaṁ svarūpa-śhūnyam iva samādhiḥ https://yogasutra195.com/storage/2024/07/3-3.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.3Tad evārthamātra-nirbhāsaṁ svarūpa-śhūnyam...
by Vimal Sharma | Mar 27, 2024 | Chapter 3 - Vibhuti Pada
Sutra 3.2 तत्र प्रत्ययैकतानता ध्यानम् Tatra pratyayaikatānatā dhyānam https://yogasutra195.com/storage/2024/07/3-2.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.2Tatra pratyayaikatānatā dhyānam tatra : therepratyaya : (of) awarenesseka-tānatā :...