Sutra 4.17

Sutra 4.17 तदुपरागापेक्षित्वात् चित्तस्य वस्तुज्ञाताज्ञातम्। Tad-uparāgāpekṣitvāc cittasya vastu jñātājñātam   https://yogasutra195.com/storage/2024/07/4-17.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.17Tad-uparāgāpekṣitvāc cittasya vastu...

Sutra 4.16

Sutra 4.16 न चैकचित्ततंत्रं वस्तु तत्प्रमाणकं तदा किं स्यात्। Na caika-citta-tantraṁ vastu tad apramāṇakaṁ tadā kiṁ syāt   https://yogasutra195.com/storage/2024/07/4-16.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.16Na caika-citta-tantraṁ vastu tad...

Sutra 4.15

Sutra 4.15 वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पंथाः। Vastu-sāmye citta-bhedāt tayorvibhaktaḥ panthāḥ   https://yogasutra195.com/storage/2024/07/4-15.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.15Vastu-sāmye citta-bhedāt tayorvibhaktaḥ panthāḥ...

Sutra 4.14

Sutra 4.14 परिणामैकत्वात् वस्तुतत्त्वम्। Pariṇāmaikatvād vastu-tattvam   https://yogasutra195.com/storage/2024/07/4-14.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.14Pariṇāmaikatvād vastu-tattvam pariṇāma : productekatvāt : being one, uniquevastu :...

Sutra 4.13

Sutra 4.13 ते व्यक्तसूक्ष्माः गुणात्मानः। Te vyakta-sūkṣhmāḥ guṇātmānaḥ   https://yogasutra195.com/storage/2024/07/4-13.mp3 ← Prev Next → ENGHINITAHEB Sutra 4.13Te vyakta-sūkṣhmāḥ guṇātmānaḥ te : theyvyakta : manifest (or)sūkṣhmāḥ : fine,...
error: Content is protected !!