Sutra 3.25

Sutra 3.25 प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् Pravṛtty-āloka-nyāsāt sūkṣhma-vyavahitaviprakṛṣhṭa-jnānam   https://yogasutra195.com/storage/2024/07/3-25.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.25Pravṛtty-āloka-nyāsāt...

Sutra 3.24

Sutra 3.24 बलेषु हस्तिबलादीनी Baleṣhu hasti-balādīni   https://yogasutra195.com/storage/2024/07/3-24.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.24Baleṣhu hasti-balādīni baleṣhu : in strengthshasti : (of) elephantsbala : strengthsādīnī : and so...

Sutra 3.23

Sutra 3.23 मैत्र्यादिषु बलानि Maitry-ādiṣhu balāni   https://yogasutra195.com/storage/2024/07/3-23.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.23Maitry-ādiṣhu balāni maitrī : (in) love, friendshipādiśhu : and so forthbalāni : powers, strengths...

Sutra 3.22

Sutra 3.22 सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरांतज्ञानमरिष्टेभ्यो वा Sopakramaṁ nirupakramaṁ ca karma tatsaṁyamād,aparānta-jnānam ariṣhṭebhyo vā   https://yogasutra195.com/storage/2024/07/3-22.mp3 ← Prev Next → ENGHINITAHEB Sutra...

Sutra 3.21

Sutra 3.21 कायरूपसंयमात् तद्ग्राह्यशक्तिस्तंभे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् Kāya-rūpa-saṁyamāt tad-grāhya-śhaktistambhe cakṣhuḥ prakāśhāsaṁprayoge-‘ntardhānam   https://yogasutra195.com/storage/2024/07/3-21.mp3 ← Prev Next →...

Sutra 3.20

Sutra 3.20 न च तत् सालंबनं तस्याविषयीभूतत्वात् Na ca tat sālambanaṁ tasyāviṣhayī-bhūtatvāt   https://yogasutra195.com/storage/2024/07/3-20.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.20Na ca tat sālambanaṁ tasyāviṣhayī-bhūtatvāt na ca : not,...
error: Content is protected !!