Sutra 3.13

Sutra 3.13 एतेन भूतेंद्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः Etena bhūtendriyeṣhu dharma-lakṣhaṇāvasthā-pariṇāmā vyākhyātāḥ   https://yogasutra195.com/storage/2024/07/3-13.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.13Etena bhūtendriyeṣhu...

Sutra 3.12

Sutra 3.12 ततः पुनः शांतोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः Tataḥ punaḥ śhāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ   https://yogasutra195.com/storage/2024/07/3-12.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.12Tataḥ punaḥ...

Sutra 3.11

Sutra 3.11 सर्वार्थतैकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः Sarvārthataikāgratayoḥ kṣhayodayau cittasya samādhi-pariṇāmaḥ   https://yogasutra195.com/storage/2024/07/3-11.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.11Sarvārthataikāgratayoḥ...

Sutra 3.10

Sutra 3.10 तस्य प्रशांतवाहिता संस्कारात् Tasya praśāntavāhitā saṁskārāt   https://yogasutra195.com/storage/2024/07/3-10.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.10Tasya praśāntavāhitā saṁskārāt tasya : of mind (at that stage)praśhānta :...

Sutra 3.9

Sutra 3.9 व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः Vyutthāna-nirodha-saṁskārayor-abhibhavaprādurbhāvau nirodha-kṣhaṇa-cittānvayo nirodha-pariṇāmaḥ   https://yogasutra195.com/storage/2024/07/3-9.mp3 ← Prev Next...

Sutra 3.8

Sutra 3.8 तदपि बहिरंगं निर्बीजस्य Tad api bahir-aṅgaṁ nir-bījasya   https://yogasutra195.com/storage/2024/07/3-8.mp3 ← Prev Next → ENGHINITAHEB Sutra 3.8Tad api bahir-aṅgaṁ nir-bījasya tat : thatapi : toobahir-aṅgaṁ : externalnir-bījasya :...
error: Content is protected !!