Sutra 2.17

Sutra 2.17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः। Draṣhṭṛ-draśyayoḥ saṁyogo heya-hetuḥ   https://yogasutra195.com/storage/2024/07/2-17.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.17Draṣhṭṛ-draśyayoḥ saṁyogo heya-hetuḥdraṣṭṛ : [of] seer,...

Sutra 2.16

Sutra 2.16 हेयं दुःखमनागतम्। Heyaṁ duḥkham anāgatam   https://yogasutra195.com/storage/2024/07/2-16.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.16Heyaṁ duḥkham anāgatamheyaṁ : To be rejected, discarded, avoided, prevented; worthy of being...

Sutra 2.15

Sutra 2.15 परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः। Pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vṛttivirodhāchcha duḥkham eva sarvam vivekinaḥ   https://yogasutra195.com/storage/2024/07/2-15.mp3 ← Prev Next → ENGHINITAESPHEB...

Sutra 2.14

Sutra 2.14 ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् Te hlāda-pari-tāpa-phalāḥ puṇyāpuṇyahetutvāt   https://yogasutra195.com/storage/2024/07/2-14.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.14Te hlāda-pari-tāpa-phalāḥ puṇyāpuṇyahetutvāt te :...

Sutra 2.13

Sutra 2.13 सति मूले तद् विपाको जात्यायुर्भोगाः Sati mūle tad-vipāko jāty-āyur-bhogāḥ   https://yogasutra195.com/storage/2024/07/2-13.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 2.13Sati mūle tad-vipāko jāty-āyur-bhogāḥ sati : there being...
error: Content is protected !!