Sutra 1.48

Sutra 1.48 ऋतम्भरा तत्र प्रज्ञा। Ṛtambharā tatra prajnā   https://yogasutra195.com/storage/2024/07/1-48.mp3 ← Prev Next → ENGHINITAESPESP Sutra 1.48Ṛtambharā tatra prajnā ṛtam-bharā : Truth-bearer, Truth-bearing, bearer of Supreme Truthtatra...

Sutra 1.47

Sutra 1.47 निर्विचारवैशारद्येऽध्यात्मप्रसादः। Nirvichāra-vaiśhāradhye’dhyātma-prasādaḥ   https://yogasutra195.com/storage/2024/07/1-47.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.47Nirvichāra-vaiśhāradhye’dhyātma-prasādaḥ...

Sutra 1.46

Sutra 1.46 ता एव सबीजः समाधिः। Tā eva sa-bījaḥ samādhiḥ   https://yogasutra195.com/storage/2024/07/1-46.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.46Tā eva sa-bījaḥ samādhiḥ tāḥ : thoseeva : very onessa-bījaḥ : with seed, seededsamādhiḥ :...

Sutra 1.45

Sutra 1.45 सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्। Sūkṣhma-viṣhayatvaṁ chāliṅga-paryavasānam   https://yogasutra195.com/storage/2024/07/1-45.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.45Sūkṣhma-viṣhayatvaṁ chāliṅga-paryavasānam sūkṣhma :...

Sutra 1.44

Sutra 1.44 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता। Etayaiva savichārā nirvichārā cha sūkṣhmaviṣhayā vyākhyātā   https://yogasutra195.com/storage/2024/07/1-44.mp3 ← Prev Next → ENGHINITAESPHEB Sutra 1.44Etayaiva savichārā...
error: Content is protected !!